Enter your Email Address to subscribe to our newsletters

बेतियानगरम्, ०८ नवम्बरमासः (हि.स.)। पश्चिमचम्पारणजनपदस्य रामनगरविधानसभाक्षेत्रस्य गौनाहा–खण्डे स्थिते बेलसण्डी–उच्चविद्यालय–प्राङ्गणे शनिवासरे मध्याह्ने प्रायेण एकवादने आयोजितायां भव्यजनसभायां भारतीयजनतापक्षनेता सांसदश्च मनोजतिवारी इत्यनेन २०२५ तमे वर्षे पुनः पूर्णबहुमतेन एन.डी.ए. सर्वकारं भवितुम् इति आरोपणः कृतः।
मञ्चात् सम्बोध्य सः स्वपरिचितेन शैलीना उक्तवान्—
“हाँ, हम बिहारी हैं जी, थोड़े संस्कारी हैं जी। 2025 में भी एनडीए की सरकार पूर्ण बहुमत से बनेगी जी।”इति
तस्य अस्य उक्तेः श्रवणेन उपस्थितजनाः कर्तालैः घोषैश्च तं स्वागतवन्तः। तिवारिणा केन्द्रराज्ययोः शासनयोः उपलब्धीनां उल्लेखः कृतः, सः अवदत्—“प्रदेशस्य विकासकार्याणि न स्थगितानि भवेत्, अतः जनता एन.डी.ए. पक्षे मतदानं कृत्वा सहयोगं दद्यात्।”
तप्तसूर्यकिरणेषु अपि बहुसंख्यजनान् आगतान् प्रति धन्यवादं कृत्वा सः ११ नवम्बरदिवसे कमलचिह्ने मतं दातुं जनान् प्रति आह्वानं कृतवान्। मञ्चे उपस्थितां स्वपत्नीं सुरभितिवारीम् अपि सः सम्बोधनाय आह्वयत्।
सुरभितिवार्या जनान् प्रति एन.डी.ए.–पक्षं सुदृढं कर्तुं, विकासगतेः त्वरणार्थं च समर्थनं दातुं निवेदनं कृतम्। जनसभायां उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः अपि उपस्थितः। सः रामनगरविधानसभायाः थरूहटप्रदेशस्य मतदातारः प्रति भाजपा–प्रत्याशी नन्दकिशोररामस्य पक्षे मतदानं कर्तुं प्रार्थितवान्। मौर्यः उक्तवान्— “एन.डी.ए. सरकारेण अनेकानि महत्वपूर्णानि विकासकार्याणि कृतानि; तेषां प्रवर्धनार्थं जनसहयोगः आवश्यकः।”
उष्णतायां अपि बहुजनसमागमः दृष्टः, यं नेत्यः जनविश्वासस्य प्रतीकं मन्यन्ते।
स्वभाषणे तिवारिणा विपक्षं प्रति अपि लक्ष्यं साधितम्, सः अवदत्— “यदि लालूयादवस्य पुत्रः मुख्यमन्त्री भवेत्, तर्हि जनता मिथ्याप्रतिज्ञाभिः भ्रमिता भविष्यति।” तिवारिणा एषः अपि प्रतिज्ञा कृतः यत्— “बिहारं विकसितराज्यं कर्तुं केवलं एन.डी.ए. एव प्रतिबद्धः अस्ति।”
सभायाः अध्यक्षता वाल्मीकि–प्रसादेन, संचालनं निरञ्जन–पञ्जियार–नाम्ना कृतम्।
उपस्थितजनानां मध्ये आसन्— ई. शैलेन्द्रगढ़वालः, सचितानन्दचौबे, विक्रमचौधरी, निशीकान्तगिरिः, सुनीलगढ़वालः, राजेशगढ़वालः, मञ्जुदेवी, जितेन्द्रप्रसादः, सूरजसहनी, माधुरीदेवी, लोकेशरामः, गुड्डूरामः, अवधबिहारीखोजवारः इत्यादयः अनेकाः मान्यजनाः। सभाकाले सुपौलिधमौरापञ्चायतीया प्रतिभाशालिनी बालिका ईशानिकुमारी इत्यस्याः नृत्यप्रदर्शनं दृष्ट्वा मनोजतिवारिणा तस्या राष्ट्रीयस्तरे नृत्यकला–अकादम्यां प्रवेशः करणीयेति प्रतिज्ञा कृता।
हिन्दुस्थान समाचार / Dheeraj Maithani