उत्तराखंडस्य विकासीयः आधारो मातृशक्ति: रेखा आर्या
हल्द्वानी, 8 नवंबरमासः (हि.स.)। उत्तराखण्डसर्वकारस्य मन्त्री रेखा आर्या अवदत् यत् उत्तराखण्डराज्यस्य स्थापने मातृशक्त्या निर्णायकं योगदानं दत्तम्, अधुना च राज्यस्य प्रगत्याः यात्रायां नारीणां भूमिका अग्रणी अस्ति। अद्य अस्माकं आगामीं लक्ष्यमस्ति सन
गौलापार स्थित मानसखंड खेल परिसर में शनिवार को महिला सशक्तिकरण एवं बाल विकास विभाग की ओर सेमातृ शक्ति उत्सव में मंत्री रेखा आर्या।


हल्द्वानी, 8 नवंबरमासः (हि.स.)। उत्तराखण्डसर्वकारस्य मन्त्री रेखा आर्या अवदत् यत् उत्तराखण्डराज्यस्य स्थापने मातृशक्त्या निर्णायकं योगदानं दत्तम्, अधुना च राज्यस्य प्रगत्याः यात्रायां नारीणां भूमिका अग्रणी अस्ति। अद्य अस्माकं आगामीं लक्ष्यमस्ति सन् द्वौ सहस्र चत्वारिंशदधिक सप्तचत्वारिंशे (२०४७) वर्षे विकसितभारतराष्ट्रनिर्माणे स्वसामर्थ्येन समर्पणेन च योगदानं दातुम्।

मन्त्री आर्या शनिवासरे राज्यस्थापनायाः रजतजयंतीसमये गौलापारस्थिते मानसखण्डक्रीडाप्राङ्गणे आयोजिते मातृशक्त्युत्सवः अमृतकालस्य नारिशक्ति जननी च जननेता च इत्यस्मिन् कार्यक्रमे सभां संबोधितवती। अयं कार्यक्रमः महिला-सशक्तीकरण-बालविकासविभागस्य आयोजना आसीत्।

तस्मिन्नवसरे कार्यक्रमस्थले राज्यस्थापनात् आरभ्य अद्यावधि स्त्रीणां संघर्षस्य, उपलब्धीनां योगदानस्य च सजीवदर्शनं प्रदर्शितम्। मंचीयप्रस्तुतिषु अपि उत्तराखण्डआन्दोलनकालस्य झलकं प्रदर्शयित्वा अद्यतनविकसितउत्तराखण्डराज्यस्य विकासकथायां नारीशक्तेः भूमिका विशेषतः प्रकाशिता।

अवसरे रेखा आर्या अवदत् यत् उत्तराखण्डराज्यस्य महिलाः सर्वेषु क्षेत्रेषु स्वप्रतिभया स्वपरिश्रमेण च राज्यस्य मानं वर्धयन्ति। सा मातृशक्तिं समाजे सकारात्मकपरिवर्तनाय अग्रे आगन्तुं आह्वयत्।

कार्यक्रमे राज्यमन्त्री शान्ति मेहरा, जिलाधिकारी ललितमोहनरयाल, महिला-सशक्तीकरण-बालविकासविभागस्य निदेशकः बीएल राणा, दुग्धसंघलालकुआन् अध्यक्षः मुकेश बोरा, भीमतालखण्डस्य प्रमुखः हरीश बिष्ट, ओखलकाण्डाखण्डस्य प्रमुखा केडी रूपाली, पूर्वप्रमुखा शान्तिभट्टा, राशनविक्रेतासंघस्य प्रदेशाध्यक्षः रेवाधरबृजवासी, विभागीयउपनिदेशकः विक्रमसिंह, मोहितचौधरी, नीतुफुलेरा च सहिताः अनेकाः जनप्रतिनिधयः अधिकारीणश्च उपस्थिताः आसन्।

संस्कृतिः विकासश्च संगमःकार्यक्रमे उत्तराखण्डसंस्कृतेः च राज्यस्य नारीविकासयात्रायाः च संगमः दृष्टः। तत्र केवलं पारम्परिककृषिकर्मनिरता महिलाः एव न प्रदर्शिताः, अपि तु अभियन्त्री, वैद्य, आकाशसेविका, क्रीडिका इत्यादिरूपेण अपि सहभागिन्यः रैम्पवॉक् अकुर्वन्। एषा प्रस्तुति दर्शकैः अत्यधिकं प्रशंसिता।

विशेषज्ञानां परिचर्चाआयोजने आरोग्य, शिक्षण, सामाजिककार्य, न्यायव्यवस्था, सञ्चारमाध्यमानि इत्यादिक्षेत्रेषु अनुभवान्विताः विशेषज्ञास्त्रियः मुक्तमञ्चे परिचर्चां कृतवन्त्यः। तत्र ताः सर्वाः उत्तराखण्डनारीणां विकासयात्रां भविष्यचालनीयविघ्नान् च विषये मन्थनं कृतवन्त्यः। तस्मात् विजनं निर्मितं यत् भविष्ये राज्ये नारीणां हिताय के प्रकाराः प्रयत्नाः करणीयाः।

नृत्यनाटिकायाः प्रभावःकार्यक्रमे मातृशक्तेः संघर्षं परिश्रमं साहसं च सुन्दररूपेण चित्रितं नृत्यनाटिकया। तत्र गौरादेव्याः चिपकोआन्दोलनं, राज्यनिर्माणे स्त्रीणां भूमिका, कमलादेवी इव कलाकाराः, एकताबिष्टा इव क्रीडिकाः इत्येतासां यात्राः अपि प्रदर्शिताः। एषा प्रस्तुति दर्शकैः अतिशयेन प्रशंसिता।।

हिन्दुस्थान समाचार