Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 8 नवंबरमासः (हि.स.)।राज्यस्य स्थापने विंशत्यधिकपञ्चवर्षीयविकासयात्रायाम् पर्यटनविभागेन शीघ्रं प्रगतिर्निर्वहिता अस्ति। पर्यटनक्षेत्रे अवस्थापनासुविधाः प्रदेशे च विविधानि पर्यटकसुविधान्यपि सततं विस्तारितानि सन्ति। पर्यटनक्षेत्रे निजीपूंजीनिवेशं आकर्षयितुं नवीना पर्यटननीतिः २०२३ तः २०३० पर्यन्तं प्रवर्तिता, यस्य फलस्वरूपे राज्ये पर्यटनक्षेत्रे द्वादशशतम् कोट्यधिकमूल्यस्य परियोजनासु निजीविनियोगकर्तारः कार्यं प्रारब्धवन्तः।
राज्यस्थापनायाः रजतजयंतीसमये प्रदेशस्य पर्यटनधर्मस्वसंस्कृतिमन्त्री सतपालमहारााजः शनिवासरे माध्यमैः सह एतां माहितीमवोचत्। सः अवदत्— राज्यगठनकाले सन् २००० तमे वर्षे यत्र राज्ये ११०.७९ लक्षं देशीयपर्यटकानां तथा ५६,७६६ विदेशीपर्यटकानामागमनं जातम्, तत्र सन् २०२४ तमे वर्षे ५९३.७४ लक्षं देशीयपर्यटकानां तथा १.७७ लक्षं विदेशीपर्यटकानामागतिः अभवत्। सन् २००० तमे वर्षे यत्र चतुर्धामयात्रायां हेमकुण्डयात्रायां च १६,१९,९६१ पर्यटकाः आगताः आसन्, तत्र सन् २०२५ तमे वर्षे ५९ लक्षं श्रद्धालूनां पर्यटकानां च उत्तराखण्डे आगमनं जातम्।
पर्यटनमन्त्री अवदत्— सन् २०१३ तमे वर्षे प्राप्तायां केदारनाथत्रासद्यां अनन्तरं प्रधानमन्त्रिणः नरेन्द्रमोदिनः निर्देशनात् राज्यसर्वकारेण केदारनाथधामे द्विशतपञ्चविंशतकोट्यधिकमूल्ये पुनर्निर्माणकार्यं कृतम्। अद्यापि एकशतानवतिएककोट्यधिककार्यं प्रवर्तमानम् अस्ति। तथैव बदरीनाथधामं “स्मार्ट स्पिरिचुअल हिल टाउन” इत्यस्य रूपेण विकसितुं राज्यसरकारा केन्द्रीयसरकारस्य विविधसार्वजनिकोपक्रमेभ्यः त्रिशतत्रिंशदधिककोटिमूल्यं सीएसआरनिधिं प्रयोजयित्वा कार्याणि कुर्वन्ति।
महाराजः उक्तवान् यद् राज्ये वीरचन्द्रसिंहगढ़वालिपर्यटनस्वरोजगारयोजनायाः अन्तर्गते पर्यटनव्यवसायार्थं अधिकतमत्रिंशदधिकत्रिकोट्यन्तरालपर्यन्तं अनुदानस्य प्रावधानं कृतम्। दीनदयालोपाध्यायगृहावासविकासयोजनायां अधिकतमं पञ्चदशलक्षपर्यन्तं अनुदानं लभ्यते, अस्याः योजनायाः अन्तर्गतं १११८ जनाः लाभं प्राप्तवन्तः।
राज्यसर्वकारः प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शनं मुख्यमन्त्रिणः पुष्करसिंहधामेः नेतृत्वं च अनुसृत्य शीतकालीनयात्रां साहसिकपर्यटनं च प्रोत्साहयितुं अनेकानि पादान् स्थापयति। आदि कैलाशयात्रां सरलां सुगमां व्यवस्थितां च कर्तुं प्रयासः क्रियते। अस्माकं प्रयत्नः अस्ति यत् भारतस्य लिपुलेखप्रदेशात् कैलाशमानसरोवरस्य दर्शनं संभवेत्, अस्य कार्यस्य योजनापि सिद्धा क्रियते।
उत्तराखण्डराज्यस्य लक्ष्यं पञ्चवर्षानां मध्ये राज्यस्य जीडीपीं द्विगुणीकर्तुम् अस्ति, यस्मिन् पर्यटनक्षेत्रस्य प्रमुखं योगदानं भविष्यति। मन्त्री अवदत्यद्राज्यस्य युवानः कौशलविकासप्रशिक्षणकार्यक्रमेषु अतिथिसत्कारः, पर्यटनस्थलमार्गदर्शनं, पर्यटनप्रबन्धनं, ज्योतिषपर्यटनमार्गदर्शनं, पाकविक्रेता इत्यादिषु अष्टसहस्राधिकाः युवकयुवतयः रोजगारसंबद्धाः सन्ति।
राज्ये पर्यटनसर्किटस्थापनं एकं महत्वपूर्णं उपक्रमं यत्र राज्यस्य धार्मिकसांस्कृतिकस्थलानि पर्यटनसुविधाभिः संयोज्यन्ते। राज्यसरकारा शक्तशैववैष्णवसर्किटान् विवेकानन्दगोल्ज्युगुरुद्वारनवग्रहनागराजहनुमानमहासूदेवतासर्किटान् च स्थापयामास। मानसखण्डमन्दिरमालामिशनस्य अन्तर्गते षोडश प्राचीनमन्दिराणि पर्यटनसुविधाभिः संयोज्यन्ते, येन कुमायूंप्रदेशे पर्यटनवृद्धिः भविष्यति। तत्समानरूपेण केदारखण्डमन्दिरमालायोजनापि कार्यरूपेण स्थाप्यते।
सः अवदत् यद् देहरादूनतः मसूरीं, गोविन्दघाटतः हेमकुण्डसाहिबं, सोनप्रयागतः केदारनाथं च रोपवेनिर्माणकार्यं प्रवृत्तम् अस्ति। देहरादूनजनपदे हनोलग्रामे महासूदेवतायै एकशतकं विंशतिलक्षकोट्यधिकधनराश्या मास्टरप्लानः सिद्धः, अवस्थापनासुविधाः च विकसिताः। चमोलीजनपदे भारतस्य प्रथमग्रामः माणा, उत्तरकाशीजिले जादुंगग्रामः च “वाइब्रण्टविलेज” इत्याख्यया विकसितौ स्तः। नीति ग्रामस्य समीपे टिम्मरसैंणमहादेवमन्दिरं “अमरनाथ” इति आदर्शरूपेण विकसितं भवति।
उत्तरकाशीजिले ऐतिहासिकगर्तंगगलीनामकस्थानं नवपञ्चाशदधिकवर्षाणां अनन्तरं जीर्णोद्धारणेन पुनः पर्यटकानां कृते उद्घाटितम्। ऋषिकेशे गुलरनामके स्थले “द बिग ब्रिज होटल” इत्याख्यं विशालं पर्यटनावासं निर्मितम्। चतुर्धामयात्रामार्गे अनुपयोग्यसेतुं पर्यटनसुविधाभिः सज्जीकृत्य विकसितुं योजना प्रवृत्ता। प्रथमपादे टिहरीचमोलीरुद्रप्रयागजनपदेषु त्रिषु सेतुषु उपवेशनं वाहनस्थानं शौचालयं च निर्मातुं मन्त्रिपरिषदा अनुमोदितम्।
एवं राज्ये पर्यटनविकासस्य महत् प्रयोजनं दृश्यते, येन देशे विदेशे च पर्यटकाः उत्तराखण्डस्य सौन्दर्यं संस्कृतिं च अनुभवयितुं प्रोत्साहिताः भविष्यन्ति।
हिन्दुस्थान समाचार