Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 8 नवंबरमासः (हि.स.)।मंत्रिमंडलस्य मन्त्री गणेशजोशी इत्याख्यः शनिवासरे भारतीयमहिलाक्रिकेट्संघस्य स्पिनर् तथा विश्वकपविजयिनी स्नेहाराणा इत्यस्याः देहरादूने स्थिते निवासे साकं साक्षात्कृतवान्। तस्मिन्नवसरे मन्त्रिणा उक्तं यत् स्नेहाराणाया उत्कृष्टप्रदर्शनस्य फलरूपेण न केवलं भारतीयक्रिकेट्संघः गौरवान्वितः जातः, अपि तु समग्रउत्तराखण्डप्रदेशोऽपि गर्वपूर्णः अभवत्।
मन्त्रिणा जोश्याख्येन तस्मिन्नेव अवसरि स्नेहाराणां प्रति शालं पुष्पगुच्छं च अर्प्य सम्मानः कृतः, बधाइश्च दत्ताः। तत्र भाजपा प्रदेशमन्त्रिणी नेहाजोशी अपि उपस्थिताभूत्। मन्त्रिणा उक्तं यत् स्नेहाराणायाः उदाहरणेन सिद्धं भवति यत् समर्पणेन अनुशासनस्य पालनena च परिश्रमेण च किमपि लक्ष्यं दुर्गमं नास्ति।
उत्तराखण्डस्य दुहिता स्नेहाराणा इत्यस्याः एषा उपलब्धिः समग्रराज्यस्य सर्वासां कन्यानां प्रेरणास्रोतः भवति। अस्याः सफलतया स्नेहाराणायाः प्रमाणीकृतं यत् अस्माकं पर्वतीयप्रदेशस्य कन्याः अपि अन्तरराष्ट्रीयस्तरे स्वप्रतिभां प्रकटयितुं समर्थाः सन्ति।
मन्त्रिणा उक्तं यत् मुख्यमन्त्री पुष्करधामी इत्यस्य नेतृत्वे प्रदेशसरकारः क्रीडाप्रतिभानां सम्मानप्रोत्साहनयोः विषये दृढप्रतिज्ञा अस्ति। सरकारः क्रीडकानां कृते उत्तमानि सुविधासाधनानि च प्रदातुं सर्वं यत्नं करोतु यत् ते राष्ट्रीयं अन्तरराष्ट्रीयं च मंचे स्वनाम प्रतिष्ठापयितुं शक्नुवन्ति।
अन्ते मन्त्रिणा जोश्याख्येन स्नेहाराणायाः मातरं परिवारं च अभिनन्दितं उक्तं च यत् पारिवारिकसहयोगः तथा स्नेहाराणायाः दृढनिश्चयः एव अस्याः विजयोपलब्धेः मूलकारणम्। अस्मिन् अवसरि मण्डलाध्यक्षः राजीवगुरुङ्, संध्याथापा, अनुरागः इत्येवं अनेकाः क्षेत्रवासिनः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार