Enter your Email Address to subscribe to our newsletters

-वंदे भारतेन चित्रकूटे वर्धिष्यते विदेशी पर्यटकानां आवागमनम् : पुलकित गर्गः
-चित्रकूट रेलवे स्थानके वंदे भारतस्य जनप्रतिनिधयोऽधिकारिणोऽकुर्व स्वागतम्
- वाराणसीतः खजुराहोपर्यन्तं शुभारप्स्यते वंदे भारतम्
चित्रकूटम्, 08 नवम्बरमासः (हि.स.)।वाराणस्याः खजुराहो गन्तुं प्रवृत्ता अष्टकोचका वन्दे–भारत–एक्सप्रेस–रेलगाडी शनिवासरे चित्रकूटधाम–रेलस्थानके आगता। तत्र बांदा–चित्रकूट–पूर्व–सांसदः आर.के.सिंह–पटेलः, नगर–पालिकाध्यक्षः नरेंद्र–गुप्तः, भारतीय–जनता–पक्षस्य जिलाध्यक्षः महेन्द्र–कोटार्यः, जिल–सहकारी–बैंकस्य अध्यक्षः पंकज–अग्रवालः च अन्ये जनप्रतिनिधयः उपस्थिताः आसन्। एतेषां साक्षात् जिलाधिकारी पुलकित–गर्गः, पुलिस–अधिक्षकः अरुण–कुमार–सिंहः च रेलयानस्य भव्यं स्वागतं कृतवन्तौ।
तस्मिन्नवसरे पूर्वसांसदः आर.के.सिंह–पटेलः उक्तवान् यत् वन्दे–भारत–एक्सप्रेस–नाम्ना रेलयानस्य आरम्भेण बुन्देलखण्डस्य धार्मिक–ऐतिहासिक–स्थलानां पर्यटन–विकासः नूतनं वेगं प्राप्स्यति। सः अवदत्—भगवतः श्रीरामस्य तपोभूमिः चित्रकूटं वन्दे–भारत–इव उच्चतांत्रिक–रेलयानस्य प्राप्त्या परमं सौभाग्यं प्राप्नोति। अस्य कृते प्रधानमन्त्रिणं नरेंद्र–मोदीं मुख्यमन्त्रिणं योगी–आदित्यनाथं च सह सम्पूर्णां भारत–सरकारां सः अभिनन्दितवान्।
वन्दे–भारत–रेलयानस्य प्रवृत्त्या चित्रकूटं सहितं सम्पूर्णं बुन्देलखण्डं पर्यटन–क्षेत्रे शीघ्रं प्रगतिं करिष्यति। वाराणसी–खजुराहो–मार्गे आरब्धा एषा रेलगा धार्मिक–स्थलानि काशी–विंध्याचल–प्रयागराज–चित्रकूटं च चन्देल–युगेन निर्मितं ऐतिहासिकं धरोहरं खजुराहो–नामकं च एकत्र बन्धयिष्यति। रेल–मार्गस्य द्विगुणीकरणे सम्पन्ने अन्यापि वन्दे–भारत–रेलगा लभ्येत।
पटेल–महाभागः उक्तवान्—प्रधानमन्त्री–मोदी–नेतृत्वे भारत–सरकारेण ये कार्याः क्रियन्ते ते गत–पञ्चसप्तत्यधिकवर्षेषु कदापि न जाताः। वर्षे २०४७ भारतं विकसित–राष्ट्रं भविष्यति।
जिलाधिकारी पुलकित–गर्गः अपि अवदत् यत् अद्य वाराणस्याः वन्दे–भारत–रेलयानस्य शुभारम्भः जातः। मम भाग्यं यत् सप्ताहपूर्वं एव मया तीर्थ–क्षेत्रे वाराणस्यां आरभ्य भगवतः रामस्य तपोभूमौ चित्रकूटे कार्यं कर्तुं अवसरः लब्धः। अस्य रेलयानस्य प्रवृत्त्या चित्रकूट–तीर्थ–नगर्यां पर्यटनस्य प्रोत्साहनं भविष्यति, यतः एषा रेलगा वाराणस्याः आरभ्य खजुराहोपर्यन्तं गमिष्यति, तस्मात् पर्यटकानां आगमन–गमनं वर्धिष्यते।
पुलिस–अधिक्षकः अरुण–कुमार–सिंहः उक्तवान्—वन्दे–भारत–एक्सप्रेस–नाम्ना रेलयानं चित्रकूटस्य पर्यटन–विकासे मील–पत्थर–समानं भविष्यति। सः उक्तवान्—गतदशवर्षेषु चित्रकूटस्य तीव्रं विकासं जातम्।
नगर–पालिकाध्यक्षः नरेंद्र–गुप्तः अवदत्—मोदी–योगी–सरकारे धार्मिक–स्थलानां पर्यटन–विकासे संकल्पिता अस्ति। वन्दे–भारत–रेलयानस्य प्रदानेन भाजपा–सरकारेण चित्रकूटस्य विकासाय महान् उपहारः दत्तः।
अस्मिन्नवसरे रेल–प्रधान–मुख्य–अभियन्ता जे.सी.चौरसिया, पूर्व–प्रदेश–उपाध्यक्षः श्रीमती–रञ्जना–उपाध्याय, पूर्व–जिला–अध्यक्षः चन्द्रप्रकाश–खरे, वरिष्ठ–भाजपा–नेता शक्तिप्रताप–सिंह–तोमर, राजकुमार–त्रिपाठी, रामसागर–चतुर्वेदी, शिवाकान्त–पाण्डेय, रवि–गुप्तः, स्टेशन–मास्टरः कर्वी–सुरेश–कुमारः, व्यापार–मण्डलस्य जिलाध्यक्षः राजीव–अग्रवालः, महामन्त्री गुलाब–गुप्तः, गिरीश–अग्रवालः, बृजेश–त्रिपाठी च सहिताः शतशः गण्यमान्याः नागरिकाः, रेल–अधिकाऱिणः कर्मचारिणः च अपि उपस्थिताः आसन्।
पूर्वं विभिन्न–विद्यालयानां छात्राभिः सांस्कृतिक–कार्यक्रमाः अपि प्रस्तुताः, यासां सर्वासां छात्राणां सर्वे अतिथयः प्रशस्तिपत्रैः स्मृतिचिह्नैः च सम्मानं कृतवन्तः।
---------------
हिन्दुस्थान समाचार