उत्तराखंडस्य संस्कृति परंपराः एवं च जीवन शैली प्रकृत्या सह युतः डॉ बत्रा
हरिद्वारम्, 8 नवंबरमासः (हि.स.)।एसएमजेएनमहाविद्यायले अद्य उत्तराखण्डराज्यस्थापनादिवसस्य रजतजयन्त्याः अवसरे आयोजितायां कार्यक्रमश्रृंखलायां राष्ट्रीयसेवायोजनायाः द्वारा उत्तराखण्डस्य सांस्कृतिकविरासतविषये निबन्धलेखनस्पर्धा आयोजिता आसीत्। यस्मिन् छा
प्रतियोगिता के दौरान


हरिद्वारम्, 8 नवंबरमासः (हि.स.)।एसएमजेएनमहाविद्यायले अद्य उत्तराखण्डराज्यस्थापनादिवसस्य रजतजयन्त्याः अवसरे आयोजितायां कार्यक्रमश्रृंखलायां राष्ट्रीयसेवायोजनायाः द्वारा उत्तराखण्डस्य सांस्कृतिकविरासतविषये निबन्धलेखनस्पर्धा आयोजिता आसीत्। यस्मिन् छात्राभ्यः स्वशब्दैः उत्तराखण्डस्य सांस्कृतिकविरासतां पत्रेषु अंकितवन्त्यः। अस्मिन् अवसरि महाविद्यालयस्य प्राचार्यः प्राध्यापकः प्रोफेसरः सुनीलबत्रा नामकः अवदत् यत् उत्तराखण्डस्य संस्कृतिः परम्पराश्च जीवनशैली च प्रकृतेः सह गाढं सम्बद्धा अस्ति। एतत् प्रदेशः केवलं स्वाभाविकसौन्दर्येन प्रसिद्धो नास्ति, अपि तु तस्य सांस्कृतिकविरासतापि अत्यन्तं समृद्धा विशिष्टा च अस्ति।

अस्मिन् अवसरि छात्रकल्याणाधिष्ठातृ डॉ संजयमाहेश्वरी नामकः उक्तवान् यत् उत्तराखण्डस्य सांस्कृतिकविरासत एव तस्य पहचान अस्ति। अत्रजनाः प्रकृत्या परम्परया च आध्यात्मिकतया च गाढं सम्बद्धाः सन्ति। एतां विरासतां रक्षितुं सर्वेषां परमं कर्तव्यं अस्ति इति।

कार्यक्रमसंयोजिका डॉ पद्मावतीतनेजा नाम्ना उक्तवती यत् उत्तराखण्डस्य सांस्कृतिकविरासत या तस्य विविधपरम्पराभिः उत्सवैरपि कलाभिश्च प्रकाश्यते, राज्यस्य पहचानस्य एकं महत्वपूर्णं अङ्गं अस्ति।

अस्य स्पर्धायाः प्रथमपुरस्कारं बीएस्सीवर्गस्य प्रेरणानाम्नी छात्रायै प्रदत्तम्, द्वितीयपुरस्कारं बीकॉमवर्गस्य आकांक्षायै, तृतीयपुरस्कारं बीएवर्गस्य संध्यायै च। सांत्वनापुरस्कारं बीकॉमवर्गस्य दिव्यानाुटियालरीतिका भट्टनामभ्यां संयुक्तरूपेण प्रदत्तम्।

स्पर्धायां डॉ रेनुसिंह डॉ अनुरीशा तथा डॉ पुनीताशर्मा निर्णायकरूपेण कार्यं निर्वहतुः। अस्मिन् अवसरि डॉ नलिनी जैन डॉ विनय थपलियाल डॉ विजयशर्मा डॉ शिवकुमारचौहान डॉ मनोजसोही डॉ लताशर्मा डॉ मोनाशर्मा इत्यादयः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार