बीएसएफ महानिदेशको जम्मू मैराथनस्य नेतृत्वं कृतम्, ऑपरेशन सिंदूरस्य परं प्रथमयत्नः
जम्मूः, 9 नवंबरमासः हि.स.।बीएसएफमहानिदेशकः दलजीतसिंहचौधरी रविवासरे जम्मूमैराथनं हरितझण्डीकृत्य प्रस्थानं कृतवान्, यः ऑपरेशनसिंदूरपरान्तं बलस्य प्रथमं महत्तमं सार्वजनिकआयोजनम् आसीत्। बीएसएफजम्मूफ्रण्टियरस्य 60तमे स्थापना-दिनस्य अवसराय आयोज्ये अस्मि
बीएसएफ महानिदेशक ने जम्मू मैराथन का नेतृत्व किया, ऑपरेशन सिंदूर के बाद पहली ऐसी पहल


जम्मूः, 9 नवंबरमासः हि.स.।बीएसएफमहानिदेशकः दलजीतसिंहचौधरी रविवासरे जम्मूमैराथनं हरितझण्डीकृत्य प्रस्थानं कृतवान्, यः ऑपरेशनसिंदूरपरान्तं बलस्य प्रथमं महत्तमं सार्वजनिकआयोजनम् आसीत्।

बीएसएफजम्मूफ्रण्टियरस्य 60तमे स्थापना-दिनस्य अवसराय आयोज्ये अस्मिन मैराथने युवासु शारीरिकसुदृढता नशामुक्तजीवनशैली च प्रवर्धनं करणं लक्ष्यं आसीत्। अस्मिन आयोजने नागराः, सुरक्षाकर्मिणः छात्राश्च उत्साहपूर्वकं भागं गृह्णीतवन्तः।

सीमासुरक्षाबलस्य (बीएसएफ) अनुसार देशव्यापि 6,000 अतिशयजनैः 42किमी, 21किमी, 10किमी दौडश्रेण्यः तथा 5किमी मनोरंजनदौडाय पञ्जीकरणं कृतम्। किञ्चन विदेशीजनाः अपि मैराथने भागं गृह्णीतवन्तः।

कई धावकाः राष्ट्रीयध्वजं वहन्तः राष्ट्रस्य बीएसएफस्य च प्रशंसायै नाराः उद्घोषयन्तः दृष्टाः। एषः प्रथमं अवसरः यदा बीएसएफ जम्मूमध्ये शारीरिकसुदृढतां नशामुक्तभारतं च प्रवर्धयितुं मैराथनं आयोजयति।

“यदा वयं फिटनेसस्य प्रति जागरूकाः भवामः तदा स्वाभाविकरूपेण राष्ट्रे सकारात्मकप्रभावः जायते। प्रधानमंत्रीस्य ‘फिटइंडियाः’ योजना तदा सिद्धा भविष्यति यदा प्रत्येकः नागरिकः स्वस्थजीवनशैलीं स्वीकरोति,” इति बीएसएफमहानिदेशकः संवाददातृभ्यः उक्तवन्तः।

ऑपरेशनसिंदूरे बीएसएफस्य महत्वपूर्णभूमिकायाः प्रकाशं कृत्वा ते अवदन् — “अस्य अभियानस्य व्यापकं प्रशंसानं प्राप्तम्, यत् बलमध्ये जनविश्वासं दृढीकृतम्।”

जम्मूमध्ये जम्मूबीएसएफमैथ्राथन-2025 कार्यक्रमे बालकानां सहभागिनः अपि आसीत्, यत्र एकः बीएसएफअधिकारी पहरां दत्तवान्।

ते अवदन् — “कई युवा बीएसएफमध्ये सम्मिलन्ति। एषः सफलः मैराथनं एकं लघु परंतु सार्थकं उदाहरणं यत् बलः राष्ट्रं नशामुक्तं कर्तुं स्वमिशनं जनसहभागितायां च स्थापयति।”

बीएसएफप्रमुखः उक्तवन्ति — “बलमध्ये सम्मिलितुम् अभिरुचिः वृद्धिं प्राप्नोति, यत् नागरिकेषु बलस्य प्रति विश्वासं प्रदर्शयति। वयं अधिकसमर्पणजोशयुक्तं राष्ट्रस्य सुरक्षा कुर्वन्तः। मैराथने भागग्रहणाय जनानां धन्यवादः। ते दूरदूरतः आगतवन्तः, जम्मूकश्मीरस्य सरकारस्य स्थानीयप्रशासनस्य च सहयोगं प्रशंसाम्।”

कैन्यायाः अनेकधावकाः अपि मैराथने भागं गृह्णीतवन्तः, तेषां स्थानदर्शनस्य अवसरं प्रदातुं बीएसएफ प्रशंसितः।

एकः प्रतिभागी अवदत् —यद् “अहं उत्साहितः अस्मि, एषः बीएसएफस्य उत्तमः प्रयासः। एषा जम्मू-मम प्रथमं यात्रा अस्ति, मौसमः सुहावनः, वातावरणं शांतिपूर्णं, सर्वं च उत्तमम्।”

हिन्दुस्थान समाचार