Enter your Email Address to subscribe to our newsletters

भोपालम्, 09 नवंबरमासः (हि.स.)। मध्यप्रदेश–राज्यविधिसेवा–प्राधिकरणेन, जबलपुरस्थितेन, निर्दिष्टानुसारं “न्यायोत्सवः – विधिसेवा–सप्ताहः २०२५” इत्यस्य अन्तर्गतं अद्य रविवासरे सर्वेषु जिलामुख्यालयेषु म्याराथनं/वॉकथॉनं च विधिजागरूकता–रैलिसहितं आयोजनं क्रियते। अस्य कार्यक्रमस्य शुभारम्भः प्रधानजिलायञ्चसत्रन्यायाधीशेन भविष्यति। अस्य आयोजनस्य उद्देश्यः विधिसाक्षरता–वर्धनं, समाजे न्यायस्य विषये जागरूकतायाः संवर्धनं, च विधिसहाय्य–सम्बन्धिनी सूचना–जनसामान्ये प्रतिपादनं च अस्ति।
विधिसेवा–सप्ताहस्य सफलायोजनार्थं विविधानि जनजागरूकता–कार्यक्रमाणि सञ्चालितानि भविष्यन्ति, यत्र एषः म्याराथनं/वॉकथॉनं प्रमुख–आकर्षणरूपेण भविष्यति। अस्मिन् छात्राणां, युवानां, सामान्य–नागरिकाणां च सहभागिता सुनिश्चिताकृता अस्ति। भोपाल–नगरस्य कार्यक्रमः प्रातः नववदने प्रधान–जिलान्यायालय–परिसरात् आरप्स्यते, यस्य मार्गः प्रधान–जिलान्यायालय–परिसरात् आरभ्य एम.पी.–नगरं, आरक्षकस्थान–चौराहं, वल्लभभवन–उद्यानं, विंध्याचलभवनं च व्याप्य पुनः न्यायालय–परिसरं भोपालं प्रति समाप्तिः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता