१५ नवम्बरात् आरभ्य धान्यक्रयः भविष्यति, टोकनप्रक्रिया शीघ्रं, कृषकेषु उत्साहः
धमतरी, 9 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्ये खरीफ्‌ विपणनवर्षस्य 2025–26 तमे वर्षे समर्थनमूल्ये धान्यक्रयप्रक्रिया नवम्बरमासस्य पञ्चदशतमे दिने आरभ्य भविष्यति। अस्य सन्दर्भे सर्वे कृषकाः सज्जीकृत्य कार्यरताः सन्ति। इदानीं मौसमः स्वच्छः जातः, अतः कृषक
धान खरीदी केंद्र में धान की तौलाई करते हुए किसान।


धमतरी, 9 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्ये खरीफ्‌ विपणनवर्षस्य 2025–26 तमे वर्षे समर्थनमूल्ये धान्यक्रयप्रक्रिया नवम्बरमासस्य पञ्चदशतमे दिने आरभ्य भविष्यति। अस्य सन्दर्भे सर्वे कृषकाः सज्जीकृत्य कार्यरताः सन्ति। इदानीं मौसमः स्वच्छः जातः, अतः कृषकाः क्षेत्रेषु कटनीकार्ये त्वरितगत्याः सन्ति, मुक्ताकाशे धान्यं शोषयन्ति च, यत् विक्रयसमये आर्द्रतासम्बद्धः कश्चन दोषः न भवेत् इति।

छत्तीसगढ़शासनस्य समर्थनमूल्ये धान्यक्रयस्य घोषणां कृत्वा प्रशासनिकतयार्यः अपि अन्तिमावस्थां प्राप्नुवन्ति। जनपदेषु प्रायः शताधिकानि क्रयकेन्द्राणि स्थापितानि, यत्र पञ्जीकृतकृषकात् धानस्य क्रयः करिष्यते। कृषकानां कृते टोकनवितरणप्रक्रिया अस्याः सप्ताहे आरभ्येत इति सम्भाव्यते। आधिकारिकघोषणा तु अद्यापि अवशिष्टा अस्ति, किन्तु प्रशासनिकस्रोतानुसारं “टोकन तुहर हाथ” पटले च मोबाइल्‌ एप्‌ च माध्यमेन टोकनवितरणं शीघ्रं प्रारभ्यते इति ज्ञायते।

खाद्य–नागरिकआपूर्ति–उपभोक्तासंरक्षणविभागेन विकसितं “टोकन तुहर हाथ” नामकं एंड्रॉइड्‌ एप्‌ कृषकान्‌ स्वसुविधानुसारं क्रयकेन्द्रं च तिथिं च चयनं कर्तुं समर्थं करिष्यति। अस्मिन् एप्‌ मध्ये पञ्जीकृतकृषकानां भूमिविवरणं, वित्तियाधिकोषसम्बन्धिनी सूचना, समितिविवरणं, खरीदीस्थितिः च सर्वं उपलब्धं भविष्यति। एषः एप्‌ ‘गूगल्‌ प्ले स्टोर्‌’ इत्यस्मात्‌ डाउनलोड्‌ कर्तुं शक्यः।

विभागेन टोकनवितरणस्य वर्गाः अपि निश्चिताः — सीमान्तकृषकाः (द्व्येकरपर्यन्तम्‌) अधिकतमं एकं टोकनम्‌, लघुकृषकाः (द्व्येकरात्‌ दशेकरपर्यन्तम्‌) अधिकतमं द्वौ टोकनौ, दीर्घकृषकाः (दशेकरात्‌ अधिकम्‌) अधिकतमं त्रयः टोकनान्‌ प्राप्स्यन्ति। नूतनटोकनस्य निर्माणं रविवासरेभ्यः शुक्रवासरपर्यन्तं प्रातः नवधा त्रिंशत्‌ मिनिट्‌ यावत्‌ सायं पञ्चवादनपर्यन्तं शक्यं भविष्यति। प्रत्येकग्रामाय टोकनपरिमाणं क्विण्टल्‌रूपेण निर्दिष्टं भविष्यति। टोकनप्रदाने कृषकस्य आधारसत्यापनं, वित्तकोषशाखायाः पुष्टि च अनिवार्यं निर्धारितम्‌। विभागेन स्पष्टीकृतम्‌ — येषां कृषकानां वित्तविवरणं सत्यीकृतं न भविष्यति, तेषां टोकनं न निर्गम्यते।

धान्यक्रयप्रक्रियायाः घोषणया कृषकेषु हर्षः उद्भूतः। अधिकांशकृषकाः क्षेत्रेभ्यः फसलं छित्वा शोषणं आरब्धवन्तः। प्रशासनस्य अभिप्रायः अस्ति यत् एषा क्रयव्यवस्था अस्मिन् वर्षे अधिकं पारदर्शिनी, सुचारुः च भविष्यति, यतः सर्वे कार्यप्रवाहाः डिजिटलीकरणेन सुदृढीक्रियन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता