Enter your Email Address to subscribe to our newsletters

कृषि क्षेत्रे डॉ. बहलस्य योगदानं विस्मर्तुं न शक्यते : डॉ. अशोक गोदाराहिसारः, 9 नवंबरमासः (हि.स.)।हरियाणाकृषिविश्वविद्यालयस्य शिक्षकसंघः (हौटा) विश्वविद्यालयस्य प्रख्यातवैज्ञानिकशिक्षाशास्त्री डॉ. आरकेबहलस्य निधनपरं शोकं व्यक्तवन्तः। संघस्य उक्तिः यथा — तेषां निधनेन यः अपूर्यमानः हानिः जातः, तस्य पूर्तिः कदापि न शक्यते।
हौटा-अध्यक्षः डॉ. अशोककुमारगोदारा रविवासरे उक्तवन्तः यत् प्रख्यातकृषिवैज्ञानिकः डॉ. आरकेबहलः हाल इह हकृवौ आयोजिते अन्तरराष्ट्रीयसम्मलेने भागं कर्तुं आगच्छन्। तत्र तेषां स्वास्थ्यं दूषितं जातं, अतः निजहॉस्पिटलं प्रेषितः। सम्मेलनाय तेषां जिजीविषायाः प्रमाणं एतत् दृश्यते — निजहॉस्पिटलमध्ये एकदिनं भर्तीभूत्वा किञ्चन सुधारः जातः, अनन्तरं सः पुनः सम्मेलनस्थले विचारप्रस्तावाय आगतवान्, कुर्स्यां उपविष्टः एव स्वविचाराणि व्यक्तवान्। तत्र पुनः स्वास्थ्यं दूषितं जातं, अतः पुनः हॉस्पिटलं प्रेषितः, यत्र निधनं जातम्।
ते अवदन् यत् डॉ. आरकेबहलः हरियाणाकृषिविश्वविद्यालये, हिसार इत्यत्र दीर्घकालं सेवां दत्तवन्तः। तत्रात् निवृत्तः सन् वर्तमानकाले मौलानायूनिवर्सिट्यां, अंबाला इत्यस्मिन् निर्देशकपदे कार्यरतः आसीत्।
डॉ. अशोकगोदारा, हौटा-इत्यस्य अन्यपदाधिकारिणः — उपप्रधानः डॉ. कृष्णयादवः, सचिवः डॉ. राजेशार्यः, सहसचिवः डॉ. दिनेशतोमरः, खजाञ्चीः डॉ. कौटिल्यचौधरी च, वरिष्ठवैज्ञानिकाः डॉ. ओपीबिश्नोई, डॉ. दलिप्बिश्नोई च अन्ये च — अवदन् यत् कृषि विज्ञानं, अनुसंधानं, फसलसुधारः, कृषिशिक्षणं अकादमिक नेतृत्वं च क्षेत्रे डॉ. बहलस्य योगदानं देशदेशान्तरे उच्चं सम्मानं प्राप्तम्।
डॉ. आरकेबहलः तस्मै पीढ्याः प्रतिनिधिः आसीत् या पीढ्या या खेतकृषकवैज्ञानिकानां शोधं च एका सूत्रे संयोजितवती।
हिन्दुस्थान समाचार