Enter your Email Address to subscribe to our newsletters

बठिंडा स्थिते अखिल भारतीय आयुर्विज्ञान संस्थाने आयोजनम्
हिसारः, 9 नवंबरमासः (हि.स.)।अत्रत्यस्य लाला लाजपत राय पशुचिकित्सापशुविज्ञानविश्वविद्यालयस्य (लुवास) वैज्ञानिकान् राष्ट्रीयस्तरे आयोजिते सम्मलेने ‘यूएनआईस्फेयर 2025–युनाइटेड इन वन वर्ल्ड, शेयर्ड हेल्थ’ मध्ये सम्मानितवन्तः। वैज्ञानिकाः अखिलभारतीयायुविज्ञानसंस्थानम् (एआईआईएमएस), बठिंडा इत्यस्मिन् राष्ट्रीयसम्मलेने भागं कृतवन्तः।
सम्मेलनस्य विचारणीयं विषयः आसीत् — “वनहेल्थदृष्टिकोणात् जूोनोसिसः: चुनौतयः, नवोन्मेषः च अंतर्विभागीयसहयोगः।” अस्मिन कार्यक्रमे देशव्यापि चिकित्सा, पशुचिकित्सा तथा कृषिविज्ञानक्षेत्रेभ्यः वैज्ञानिकाः सहभागीभवन्तः। कुलपतिः प्रो.(डॉ.) विनोदकुमारवर्मणः मार्गदर्शनं कृत्वा पशुचिकित्सामहाविद्यालयस्य वैज्ञानिकाः — पशुचिकित्सा सूक्ष्मजीवविज्ञानविभागस्य अध्यक्षः डॉ. राजेशछाबड़ा, कॉलेजसेंट्रललैबोरेटरीवैज्ञानिकः डॉ. महावीरसिंह, तथा पशुचिकित्सा सूक्ष्मजीवविज्ञानविभागस्य सहायकप्रोफेसरः डॉ. संजीवना — विश्वविद्यालयस्य प्रतिनिधित्वं कृतवन्तः।
डॉ. राजेशछाबड़ाः सम्मेलनस्थे विशेषज्ञपैनलसदस्यरूपेण सहभागिताः। तेन वनहेल्थदृष्टिकोणे वर्तमानचुनौतयः, अंतरविभागीयसहयोगस्य आवश्यकता, भविष्यस्य रणनीतयः च स्वविचारैः सह साझा कृताः।
डॉ. महावीरसिंहः तथा डॉ. संजीवना स्वस्य शोधपत्राणि प्रस्तुतवन्तः, द्वौ अपि श्रेष्ठमौखिकप्रस्तुतिपुरस्कारैः सम्मानितौ। डॉ. संजीवनायै ‘शूकररोटावायरसरीकॉम्बिनेशन’ विषयाय उत्कृष्टशोधपुरस्कारः प्रदत्तः। तस्य अध्ययनं शूकररोटावायरसस्य आनुवंशिकविविधता तथा मानवरोटावायरससह सम्बन्धं प्रकाशयति, यत् स्पष्टं करोति यत् मनुष्यश्वान् च निकटस्पर्शेन नूतनसंकरवायरसः उत्पद्यते, यः संभाव्यतया जूोनोटिकजोखिमं जनयति।
डॉ. महावीरसिंहेन तस्य शोधकार्येण ‘पशुब्रुसेलोसिसः च मानवस्वास्थ्यं प्रति प्रभावः’ विषयाय प्रस्तुति कृतः। तस्य अध्ययनं ब्रुसेलोसिसरोगस्य पशूनाम् मानवेषु संचरणसामर्थ्यं, सेरोलॉजिकलपरीक्षणस्य निष्कर्षाणि, तथा वनहेल्थदृष्टिकोणात् रोगनियन्त्रणस्य आवश्यकता च प्रकाशयति। अयं शोधः मानवपशुस्वास्थ्ययोः गभीरसम्बन्धं उद्घाटयति।
कुलपतिः प्रो.(डॉ.) विनोदकुमारवर्मा रविवासरे विश्वविद्यालयस्य वैज्ञानिकान् अभिनन्द्य अवदत् यत् लुवासस्य शोधकाः ‘वनहेल्थ’ तथा रोगेषु राष्ट्रस्य आवश्यकतानुसारं कार्यं कुर्वन्ति। ते युवा वैज्ञानिकान् अंतरविभागीयसहयोगात्मकशोधं वर्धयितुं प्रेरयन्ति, यत् मानवपशुपर्यावरणस्वास्थ्यस्य समग्रं एकीकृतं विकासं साध्यते।
पशुचिकित्सामहाविद्यालयस्य अधिष्ठाता प्रो.(डॉ.) मनोजकुमाररोज् अवदत् — “अयं पुरस्कारः महाविद्यालयस्य वैज्ञानिकानां परिश्रमस्य, समर्पणस्य, वैज्ञानिकदृष्टिकोणस्य च स्वीकारः अस्ति।” विश्वविद्यालयस्य जनसंपर्कअधिकारी डॉ. नीलेशसिंधुः उक्तवान् यत् विश्वविद्यालयः भविष्ये अपि पशुमानवस्वास्थ्यस्य सुरक्षाार्थं शोधं नवोन्मेषं सहयोगं च प्रवर्धयितुं अग्रसरः भविष्यति।
हिन्दुस्थान समाचार