राज्यपालः डेका वीर बाल दिवसे पुष्पांजलिम् अर्पितवान्
रायपुरम्, 26 दिसंबरमासः (हि.स.)। राज्यपालः रमेन डेका इत्याख्यः अद्य शुक्रवारे लोकभवने वीरबालदिवसस्य अवसरे पुष्पाञ्जलिम् अर्पितवान्। वीरबालदिवसः गुरुगोविन्दसिंहस्य साहिबजादानां बलिदानं पराक्रमं च तथा अत्याचारस्य सम्मुखे अचञ्चलं न झुकितुम् अनुशासनरू
राज्यपाल रमेन डेका वीर बाल दिवस पर पुष्पांजलि अर्पित करते हुए


रायपुरम्, 26 दिसंबरमासः (हि.स.)।

राज्यपालः रमेन डेका इत्याख्यः अद्य शुक्रवारे लोकभवने वीरबालदिवसस्य अवसरे पुष्पाञ्जलिम् अर्पितवान्। वीरबालदिवसः गुरुगोविन्दसिंहस्य साहिबजादानां बलिदानं पराक्रमं च तथा अत्याचारस्य सम्मुखे अचञ्चलं न झुकितुम् अनुशासनरूपां शिक्षां च स्मर्तुं अवसरः भवति। तैः बाल्य एव धर्मस्य राष्ट्रस्य च मर्यादारक्षणार्थं स्वं सर्वस्वं त्यक्त्वा स्वप्राणानाम् आहुति दत्ता। तेषां स्मरणाय वीरबालदिवसः आयोजितः भवति।

अस्मिन्नवसरे लोकभवनस्य अधिकारिणः कर्मचारिणश्च अपि पुष्पाञ्जलिम् अर्पितवन्तः।

---------------

हिन्दुस्थान समाचार