Enter your Email Address to subscribe to our newsletters


भोपालम्, 08 दिसम्बरमासः (हि.स.) । मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः सशस्त्र-सेना-दिवसस्य अवसरात् ध्वजेन अलंकृतः। लोकभवने सोमवासरे सशस्त्र-सेना-ध्वज-दिवसः आचरत। राज्यपालं पटेलं प्रति सैनिक-कल्याण-निदेशालयस्य मध्यप्रदेश-प्रदेशीयस्य संचालकः ब्रिगेडियर् अरुण-नायकः (सेवानिवृत्तः) ध्वज-आरोपणं कृतवान्। राज्यपालः पटेलः सशस्त्र-सेना-कल्याण-निधये सहयोग-राशिं अपि प्रदत्तवान्। राज्यपालः मङ्गुभाई पटेलः सशस्त्र-सेना-ध्वज-दिवसस्य अवसरात् प्रदेशवासिभ्यः अपीलं कृत्वा अवदत् यत् सशस्त्र-सेनानां कृते यथाशक्ति अधिकतर-राशेः अंशदानं करनीयम्। सशस्त्र-सेनानां प्रति कृतज्ञता-प्रदर्शने सर्वे नागरिकाः सहभागी भवन्तु इति अपि उक्तवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani