चलति स्कार्पियोयाने अग्निप्रज्वलितः, झारखण्डस्य यात्रिणः दैवेन रक्षिताः
प्रयागराजतः प्रत्यागत्य मिर्जापुरे दुर्घटना अभवत्, अराजकतायाः मध्ये यात्रिकाः स्वप्राणान् रक्षितवन्तः मीरजापुरम्, 11 फरवरीमासः (हि.स.)। विन्ध्याचलकोतवाली-अन्तर्गत-अष्टभुजा-टोल्-प्लाजा-समीपे सोमवासरे रात्रौ एका बृहत् दुर्घटना निवारितः। प्रयागराज कुम
बीच सड़क पर जलती स्कार्पियो।


प्रयागराजतः प्रत्यागत्य मिर्जापुरे दुर्घटना अभवत्, अराजकतायाः मध्ये यात्रिकाः स्वप्राणान् रक्षितवन्तः

मीरजापुरम्, 11 फरवरीमासः (हि.स.)। विन्ध्याचलकोतवाली-अन्तर्गत-अष्टभुजा-टोल्-प्लाजा-समीपे सोमवासरे रात्रौ एका बृहत् दुर्घटना निवारितः। प्रयागराज कुम्भमेलातः स्नानं कृत्वा प्रत्यागच्छतां झारखण्डस्य षट् यात्रिकाणां स्कॉर्पियो अनुक्षणम् अग्निम् प्राज्वलत्। परन्तु दिष्ट्या सर्वे यात्रिकाः समये एव यानात् बहिः आगत्य महती दुर्घटना निवारिता ।

प्रत्यक्षदर्शिनां मते शिवपुरवृद्धाश्रमस्य समीपे एषा घटना अभवत्, यदा झारखण्डस्य पलामूमण्डलस्य भक्ताः प्रयागराजे स्नानं कृत्वा मिर्जापुरं प्रत्यागच्छन्ति स्म। सहसा तस्य स्कॉर्पियो अग्निम् आदाय तत्रैव अराजकतां जनयति स्म । अग्निप्रसरणात् पूर्वं याने सर्वे यात्रिकाः वाहनात् बहिः आगतवन्तः, येन तेषां प्राणाः रक्षिताः ।

स्थानीयजनाः शीघ्रतां दर्शयित्वा अग्निं नियन्त्रयितुं प्रयतन्ते स्म, येन महती आपदा निवारिता । अस्मिन् काले किञ्चित्कालं यावत् यातायातस्य अपि बाधा अभवत् ।

कारसवारः राकेशकुमारः अवदत् यत् वृश्चिकयाने सहसा अग्निः जातः, परन्तु सर्वे सुरक्षिताः पलायिताः। एएसपी ओपी सिंहः अवदत् यत् अस्य घटनायाः कारणानाम् अन्वेषणं क्रियते।

हिन्दुस्थान समाचार / ANSHU GUPTA