Enter your Email Address to subscribe to our newsletters
जौनपुरम्,11 फरवरीमासः (हि.स.)।सोमवासरे रात्रौ जौनपुरभण्डारीजंक्शनस्थलस्य तृतीयसङ्ख्यायां मञ्चे सज्जाकरणसमये रेलयानस्य इञ्जिनस्य चक्रं सहसा विपथि अवतरत्, येन कर्मचारिणां मध्ये व्याकूल्यम् उत्पन्नः। परन्तु रेलयानस्य शून्यत्वात् किमपि अप्रियं न अभवत् । रेलवेकर्मचारिणः मते सोमवासरे प्रातः 8:00 वादने कुम्भमेलाप्रयागराजं गच्छन्त्याः ईएमटी कोचिंग ईसीआर रेलयानस्य सेटिंग् कार्यं जौनपुरजंक्शनस्य प्लेटफॉर्म नम्बर त्रीणि सम्बन्धितकर्मचारिभिः क्रियमाणम् आसीत्। एतस्मिन् समये रेलयानं यदा आगत्य आगत्य गच्छति स्म तदा इञ्जिनस्य चक्रद्वयं सहसा बहिः अभवत्, येन कर्मचारिणां मध्ये आतङ्कः उत्पन्नः । परन्तु उत्तरदायीजनाः किमपि वक्तुं न सज्जाः यत् एतत् किमर्थं जातम्, कस्य त्रुटिः अभवत्, एतत् अद्यापि रहस्यं वर्तते। यत्र विशेषज्ञाः वदन्ति यत् यदि एषा रेलयाना कुम्भमेलाप्रयागराजं प्रति यात्रिकान् वहति स्म तथा च कुत्रचित् मध्यमार्गे रेलयानस्य इञ्जिनं सहसा पटरीतः पतितं स्यात् तर्हि महती दुर्घटना भवितुम् अर्हति स्म। स्टेशनस्य एकः उत्तरदायी कर्मचारी अवदत् यत् इयं रेलयानम् इतः रिक्तं प्रस्थाय प्रयागराजं प्राप्य ततः यात्रिकान् उद्धृत्य पुनः अस्मिन् एव स्थानके आगत्य पुनः तत्र तिष्ठति। सूचनां प्राप्य विलम्बितरात्रौ एडीआरएम लालजीचौधरी स्वसमूहेन सह जौनपुरजंक्शनं प्राप्तवान् तथा च सम्बन्धितकर्मचारिभिः सह मिलित्वा रेलयानस्य इञ्जिनस्य चक्रं केषु परिस्थितिषु पटरीतः अवतरत् इति अन्वेषणं कर्तुं आरब्धवान् अपि च, कर्मचारिणः पटरीतः बहिः गतं इञ्जिनं पुनः तस्य सम्मुखे पटले स्थापयितुं व्यस्ताः आसन्, सः मीडियाव्यक्तिस्य प्रश्ने किमपि स्पष्टतया न वदन् परिशीलनविषये रेलयानं कथं लौहपथतः पतितम् इति विषये अन्वेषणं प्रचलति।
हिन्दुस्थान समाचार / ANSHU GUPTA