अभियान्त्रिककमाण्डोपरीक्षायाम् उत्तराखण्डस्य 72 पुलिसकर्मीणः सफलाः, देशे तृतीयं स्थानम्
देहरादूनम्, 12 फरवरीमासः (हि.स.)। केन्द्रीयगृहमन्त्रालयेन साइबरकमाण्डोपरीक्षायाः परिणामाः घोषिताः। अस्मिन् परीक्षायां देशस्य सर्वेभ्यः ३२०० अभ्यर्थिनः उपस्थिताः आसन् । उत्तराखण्डस्य ७२ पुलिसकर्मचारिणः अस्याः परीक्षायाम् उत्तीर्णतां प्राप्य राज्यं देश
कांस्टेबल हरेन्द्र भंडारी


कांस्टेबल कादर खाना


अपर उप निरीक्षक चंद्रमोहन


देहरादूनम्, 12 फरवरीमासः (हि.स.)। केन्द्रीयगृहमन्त्रालयेन साइबरकमाण्डोपरीक्षायाः परिणामाः घोषिताः। अस्मिन् परीक्षायां देशस्य सर्वेभ्यः ३२०० अभ्यर्थिनः उपस्थिताः आसन् । उत्तराखण्डस्य ७२ पुलिसकर्मचारिणः अस्याः परीक्षायाम् उत्तीर्णतां प्राप्य राज्यं देशे तृतीयस्थानं दातुं सफलाः अभवन् । एतदतिरिक्तम् अखिलभारतीयक्रमाङ्के द्वितीयं, षष्ठं, दशमं च स्थानं त्रयः पुलिसकर्मचारिणः अपि सुरक्षिताः सन्ति।

उत्तराखण्ड विशेषकार्यदलस्य वरिष्ठपुलिसअधीक्षकः नवनीतसिंहः अवदत् यत् साइबरसुरक्षाक्षमतां वर्धमानं साइबरदण्डयोद्मः च वर्धमानं दृष्ट्वा गृहमन्त्रालयस्य भारतीयसाइबरअपराधसमन्वयकेन्द्रेण साइबरकमाण्डो इत्यस्य विशेषशाखास्थापनार्थं कार्यं क्रियते। अस्य कृते २०२५ तमस्य वर्षस्य जनवरी-मासस्य ११ दिनाङ्के देशे सर्वत्र साइबर-कमाण्डो-परीक्षा आयोजिता । अस्मिन् परीक्षायाम् उत्तराखण्डस्य २४२ पुलिसकर्मचारिणः उपस्थिताः आसन्, येषु ७२ जनाः चयनिताः सन्ति ।

सः सूचितवान् यत् चयनितकर्मचारिणः देशस्य प्रतिष्ठित-आइआइटी-संस्थानेषु (IITs), राष्ट्रिय-न्यायिक-विज्ञान-विश्वविद्यालये (NFSU) इत्यादिषु गहनव्यावहारिक-प्रशिक्षणाय प्रेषिताः भविष्यन्ति। विभिन्नराज्येभ्यः साइबरसेनापतयः परीक्षायां उत्तराखण्डराज्यं तृतीयस्थानं प्राप्तवान्, तेलङ्गानादेशः प्रथमः, केरलः द्वितीयः च अभवत् ।

उत्तराखण्डतः अखिलभारतीयक्रमे आरक्षक हरेन्द्र भण्डारी द्वितीयस्थानं, आरक्षकादेरखान षष्ठं, अपर-उपनिरीक्षकः चन्द्रमोहनः दशमं स्थानं प्राप्तवान्। वरिष्ठपुलिस -अधीक्षकः नवनीतसिंहः सर्वेभ्यः चयनित अभ्यर्थिभ्यः शुभकामनाः अयच्छत्

हिन्दुस्थान समाचार / ANSHU GUPTA