Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 12 फरवरीमासः (हि.स.)। केन्द्रीयगृहमन्त्रालयेन साइबरकमाण्डोपरीक्षायाः परिणामाः घोषिताः। अस्मिन् परीक्षायां देशस्य सर्वेभ्यः ३२०० अभ्यर्थिनः उपस्थिताः आसन् । उत्तराखण्डस्य ७२ पुलिसकर्मचारिणः अस्याः परीक्षायाम् उत्तीर्णतां प्राप्य राज्यं देशे तृतीयस्थानं दातुं सफलाः अभवन् । एतदतिरिक्तम् अखिलभारतीयक्रमाङ्के द्वितीयं, षष्ठं, दशमं च स्थानं त्रयः पुलिसकर्मचारिणः अपि सुरक्षिताः सन्ति।
उत्तराखण्ड विशेषकार्यदलस्य वरिष्ठपुलिसअधीक्षकः नवनीतसिंहः अवदत् यत् साइबरसुरक्षाक्षमतां वर्धमानं साइबरदण्डयोद्मः च वर्धमानं दृष्ट्वा गृहमन्त्रालयस्य भारतीयसाइबरअपराधसमन्वयकेन्द्रेण साइबरकमाण्डो इत्यस्य विशेषशाखास्थापनार्थं कार्यं क्रियते। अस्य कृते २०२५ तमस्य वर्षस्य जनवरी-मासस्य ११ दिनाङ्के देशे सर्वत्र साइबर-कमाण्डो-परीक्षा आयोजिता । अस्मिन् परीक्षायाम् उत्तराखण्डस्य २४२ पुलिसकर्मचारिणः उपस्थिताः आसन्, येषु ७२ जनाः चयनिताः सन्ति ।
सः सूचितवान् यत् चयनितकर्मचारिणः देशस्य प्रतिष्ठित-आइआइटी-संस्थानेषु (IITs), राष्ट्रिय-न्यायिक-विज्ञान-विश्वविद्यालये (NFSU) इत्यादिषु गहनव्यावहारिक-प्रशिक्षणाय प्रेषिताः भविष्यन्ति। विभिन्नराज्येभ्यः साइबरसेनापतयः परीक्षायां उत्तराखण्डराज्यं तृतीयस्थानं प्राप्तवान्, तेलङ्गानादेशः प्रथमः, केरलः द्वितीयः च अभवत् ।
उत्तराखण्डतः अखिलभारतीयक्रमे आरक्षक हरेन्द्र भण्डारी द्वितीयस्थानं, आरक्षकादेरखान षष्ठं, अपर-उपनिरीक्षकः चन्द्रमोहनः दशमं स्थानं प्राप्तवान्। वरिष्ठपुलिस -अधीक्षकः नवनीतसिंहः सर्वेभ्यः चयनित अभ्यर्थिभ्यः शुभकामनाः अयच्छत्
हिन्दुस्थान समाचार / ANSHU GUPTA