Enter your Email Address to subscribe to our newsletters
चेन्नई, 19 फरवरीमासः (हि.स.)। तमिलनाडोः राज्यपालः आरएन रविःतमिल विद्वान तथा साहित्यकार यू.वी. स्वामीनाथ अय्यर् लोकप्रियतया 'तमिल थाथा' इति नाम्ना प्रसिद्धः अस्ति । तमिलनाडुराजभवनेन जारीकृते वक्तव्ये उक्तं यत्, 'तमिल थाथा' यू.वी. स्वामीनाथ अय्यरस्य जन्मदिने विनम्र श्रद्धांजलिं दत्तवान्। तस्य अथकप्रयत्नेन संगमकालस्य प्राचीनतमिलसाहित्यस्य पुनरुत्थानं कृत्वा तस्य वैभवं पुनः स्थापितं, तस्य शाश्वतप्रज्ञा भविष्यत्पुस्तकानां कृते प्रसारिता इति सुनिश्चितं कृतम् तमिलसाहित्यस्य सांस्कृतिकविरासतस्य च संरक्षणं कृत्वा ते समाजस्य भाषिकसभ्यतामूलेन सह संयोजयितुं कार्यं कृतवन्तः, येन भारतस्य सांस्कृतिकं आध्यात्मिकं च निरन्तरता सुदृढं जातम्। वक्तव्ये इदमपि उक्तं यत्, एतस्य अमूल्यधरोहरस्य संरक्षणे तस्य अतुलनीयस्य योगदानस्य कृते राष्ट्रं सदा कृतज्ञतां प्राप्स्यति तथा च एतत् अस्मान् गौरवेण अत्यन्तं सन्तुष्ट्या च पोषयितुं उत्सवं च कर्तुं प्रेरयति इति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA