Enter your Email Address to subscribe to our newsletters
सिलीगुड़ी, 21 फरवरीमासः (हि.स.)।अन्ताराष्ट्रियमातृभाषादिने भाषाआन्दोलने स्वप्राणान् बलिदानं कृतवन्तः हुतात्मानः बघजातिनपार्के सिलिगुरीनगरपालिकाद्वारा स्थापिते शहीदस्मारकस्तम्भे स्मरणं कृतम्। अवसरेऽस्मिन् महापौरः गौतम देवः, उप महापौरः रंजनसरकारः, अध्यक्षः प्रतुल चक्रवर्ती आदयः श्रद्धांजलिं दत्तवन्तः। उल्लेखनीयं यत् पश्चिमबङ्गस्य विभिन्नेषु भागेषु अन्तर्राष्ट्रीयमातृभाषादिवसः पूर्णसम्मानेन आचर्यते। सिलिगुरी नगरनिगमेन बघजातिन उद्याने विविधैः सांस्कृतिककार्यक्रमैः दिवसः आचरितः।अस्मिन् अवसरे उपस्थितजनानाम् सम्बोधनं कुर्वन् महापौरः गौतमदेवः मातृभाषायाः महत्त्वं प्रकाशितवान् । चिन्ताम् अभिव्यञ्जयन् सः अवदत् यत् जनाः स्वमातृभाषां विस्मरन्ति। विशेषतः बङ्गलाभाषायाः उल्लेखं कुर्वन् सः अवदत् यत् सम्प्रति युवानः बालकाः च बङ्गलाभाषायाः विमुखाः भवन्ति। महापौरः जनान् स्वमातृभाषायाः विषये अवगताः भवेयुः इति आह्वानं कृतवान्।
हिन्दुस्थान समाचार / ANSHU GUPTA