Enter your Email Address to subscribe to our newsletters
कोलकाता, 21 फरवरीमासः (हि. स.)।पश्चिमबङ्गदेशे फाल्गुनावृष्ट्या सहसा तापमानस्य न्यूनता अभवत् । गुरुवासरे आरब्धा एषा वर्षा पुनः राज्यस्य अनेकासु जिल्लासु शिशिरस्य भावः पुनः आनयत्। शुक्रवासरे कोलकातानगरे न्यूनतमं तापमानं 18 डिग्री सेल्सियस इति ज्ञातम्, यस्मात् कारणात् प्रातःकाले शीतस्य प्रभावः स्पष्टतया अनुभूयते स्म । मौसमविभागस्य अनुसारं रविवासरपर्यन्तं एषा वर्षा भवितुं शक्नोति। शुक्रवासरे अपि कोलकाता सहितं सम्पूर्णं राज्यं मेघयुक्तं भविष्यति, तत्र व्यत्यस्तवृष्टिः अपि भवितुम् अर्हति। शनिवासरे दिनभरि मेघयुक्तः भविष्यति तथा च विभिन्नेषु मण्डलेषु वर्षायाः सम्भावना भविष्यति। तेन सह लघुमध्यमवृष्ट्या सह प्रबलवायुः प्रवहति । रविवासरे कोलकाता, हावड़ा, हुगली, पूर्वपश्चिममदीनीपुर, उत्तरदक्षिण 24 परगना, बांकुरा, पूर्वबुर्दवानदेशेषु 30 तः 40 किलोमीटर् प्रतिघण्टां वेगेन प्रचण्डवायुना सह वर्षा भवितुं शक्नोति। तत्सह शेषजिल्लासु लघुवृष्टिः, विद्युत्प्रवाहस्य च सम्भावना वर्तते । उत्तरबङ्गस्य दार्जिलिङ्ग-कालिम्पोङ्ग-इत्येतयोः उच्चपहाडीक्षेत्रेषु शुक्रवासरात् मंगलवासरपर्यन्तं लघुहिमपातः भवितुम् अर्हति । सिक्किमनगरे अपि हिमपातस्य सम्भावना अस्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA