फाल्गुनस्य वृष्ट्या तापमाने न्यूनता, सप्ताहांते निवर्तिष्यते शैत्यम्
कोलकाता, 21 फरवरीमासः (हि. स.)।पश्चिमबङ्गदेशे फाल्गुनावृष्ट्या सहसा तापमानस्य न्यूनता अभवत् । गुरुवासरे आरब्धा एषा वर्षा पुनः राज्यस्य अनेकासु जिल्लासु शिशिरस्य भावः पुनः आनयत्। शुक्रवासरे कोलकातानगरे न्यूनतमं तापमानं 18 डिग्री सेल्सियस इति ज्ञातम्,
आसमान में बिजली


कोलकाता, 21 फरवरीमासः (हि. स.)।पश्चिमबङ्गदेशे फाल्गुनावृष्ट्या सहसा तापमानस्य न्यूनता अभवत् । गुरुवासरे आरब्धा एषा वर्षा पुनः राज्यस्य अनेकासु जिल्लासु शिशिरस्य भावः पुनः आनयत्। शुक्रवासरे कोलकातानगरे न्यूनतमं तापमानं 18 डिग्री सेल्सियस इति ज्ञातम्, यस्मात् कारणात् प्रातःकाले शीतस्य प्रभावः स्पष्टतया अनुभूयते स्म । मौसमविभागस्य अनुसारं रविवासरपर्यन्तं एषा वर्षा भवितुं शक्नोति। शुक्रवासरे अपि कोलकाता सहितं सम्पूर्णं राज्यं मेघयुक्तं भविष्यति, तत्र व्यत्यस्तवृष्टिः अपि भवितुम् अर्हति। शनिवासरे दिनभरि मेघयुक्तः भविष्यति तथा च विभिन्नेषु मण्डलेषु वर्षायाः सम्भावना भविष्यति। तेन सह लघुमध्यमवृष्ट्या सह प्रबलवायुः प्रवहति । रविवासरे कोलकाता, हावड़ा, हुगली, पूर्वपश्चिममदीनीपुर, उत्तरदक्षिण 24 परगना, बांकुरा, पूर्वबुर्दवानदेशेषु 30 तः 40 किलोमीटर् प्रतिघण्टां वेगेन प्रचण्डवायुना सह वर्षा भवितुं शक्नोति। तत्सह शेषजिल्लासु लघुवृष्टिः, विद्युत्प्रवाहस्य च सम्भावना वर्तते । उत्तरबङ्गस्य दार्जिलिङ्ग-कालिम्पोङ्ग-इत्येतयोः उच्चपहाडीक्षेत्रेषु शुक्रवासरात् मंगलवासरपर्यन्तं लघुहिमपातः भवितुम् अर्हति । सिक्किमनगरे अपि हिमपातस्य सम्भावना अस्ति ।

हिन्दुस्थान समाचार / ANSHU GUPTA