स्थानीयभाषायै आधिकारिकभाषायाः मान्यतां दातुं विचारः आग्रहीतः
जयपुरम्, 21 फ़रवरीमासः (हि.स.)।पूर्वमुख्यमन्त्री अशोकगहलोतः राज्यस्य भजनलालसर्वकारेण आग्रहं कृतवान् यत् उत्तरप्रदेशः इव राजस्थाने स्थानीयभाषायै राजभाषायाः मान्यतां दातुं विचारः करणीयः। सः अस्मिन् विषये सामाजिकमाध्यममञ्चे X इत्यत्र ट्वीट् कृत्वा एकं स
पूर्व सीएम अशोक गहलोत


जयपुरम्, 21 फ़रवरीमासः (हि.स.)।पूर्वमुख्यमन्त्री अशोकगहलोतः राज्यस्य भजनलालसर्वकारेण आग्रहं कृतवान् यत् उत्तरप्रदेशः इव राजस्थाने स्थानीयभाषायै राजभाषायाः मान्यतां दातुं विचारः करणीयः। सः अस्मिन् विषये सामाजिकमाध्यममञ्चे X इत्यत्र ट्वीट् कृत्वा एकं संदेशं लिखितवान्।

सः लिखितवान् यत् उत्तरप्रदेशसर्वकारस्य पङ्क्तौ राजस्थानसर्वकारेण अपि संविधानस्य अनुच्छेदस्य 385 अन्तर्गतं स्थानीयभाषायाः राजभाषारूपेण मान्यतां दातुं विचारणीयम्। अद्य अन्ताराष्ट्रियमातृभाषादिवसस्य अवसरे वयं राजस्थानस्य विभिन्नासु जिल्लासु भाष्यमाणाभिः उपभाषाभिः सहितायाः राजस्थानीभाषायाः अष्टम-अनुसूचौ समावेशस्य आग्रहं पुनः वदेम।

गहलोट् लिखितवान् यत् 2003 तमस्य वर्षस्य अगस्तमासे अस्माकं सर्वकारेण राजस्थानसभायाः प्रस्तावः पारितः, केन्द्रसर्वकाराय प्रेषितः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA