Enter your Email Address to subscribe to our newsletters
बोकारो, 22 फ़रवरीमासः (हि.स.)।बोकारो उपायुक्तस्य निवासस्थाने चोरीयाः घटनायाः कारणात् पुलिसप्रशासनस्य निद्रा लुण्ठिता अस्ति इति कथ्यते यत् 18 फरवरी दिनाङ्के उपायुक्तः केनचित् कार्याय बहिः गतः आसीत्। अस्मिन् काले तस्याः निवासस्थानात् 95,000 रूप्यकाणां नगदं, लक्षशः रुप्यकाणां आभूषणं, वस्त्राणि, सौन्दर्यसामग्री च अपहृतानि। उपायुक्तस्य निवासस्थाने कार्यं कुर्वतः गृहरक्षकस्य सोनीकुमारी इत्यस्य आवेदनेन नगरपुलिसस्थाने प्रकरणं पञ्जीकृतम् अस्ति। अस्मिन् प्रकरणे पुलिस उपाधीक्षकः आलोककुमारः अन्वेषणप्रक्रियायाः त्वरिततां कृतवान् अस्ति। उपायुक्तः निवासस्थाने कार्यं कुर्वतां अनुबन्धकर्मचारिणौ पारोदेवी, अम्बिका च पृच्छति। वार्ता प्रेषणसमयपर्यन्तं सम्बन्धितपुलिसस्थानस्य पुलिसैः स्थानीयतडागे परिसरे च सघनजागृतिअभियानं क्रियते येन एतस्य चोरीप्रसङ्गस्य शीघ्रमेव समाधानं भवति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA