Enter your Email Address to subscribe to our newsletters
आंगणे, उद्याने विथ्यां वा सौरोप्य गृहस्य शोभा वर्धते
फरीदाबादः, 22 फरवरीमासः (हि.स.)।38 तमे सूरजकुण्ड-अन्ताराष्ट्रिय-शिल्प-मेलायां पर्यटकाः शिल्पिभिः निर्मितानाम् विभिन्नानां वस्तूनाम् बहुधा शॉपिङ्ग् कुर्वन्ति । मेलापरिसरः शिल्पमहाकुम्भः इति अलङ्कृतः अस्ति तथा च भारतस्य विदेशस्य च शिल्पिनां स्तम्भेषु उत्तमाः आकर्षकाः च उत्पादाः उपलभ्यन्ते। एतेषु उत्पादेषु केषुचित् स्तम्भेषु कुर्सीसदृशाः झूलाः अपि जनानां ध्यानं आकर्षयन्ति । मेलापरिसरम् आगतः पश्चिमबङ्गतः स्तम्भसञ्चालकः सम्राट् अवदत् यत् कुर्सीसदृशाः झूलाः भिन्न-भिन्न-आकार-विन्यासेषु च सज्जीकृताः सन्ति। पर्यटकाः प्राङ्गणे, उद्याने, बालकोनीयां वा एतानि झूलानि स्थापयित्वा स्वगृहस्य सौन्दर्यं वर्धयितुं शक्नुवन्ति । काष्ठैः, कपासपाशैः च भिन्नप्रमाणस्य, डिजाइनस्य च झूलाः निर्मीयन्ते । एते दोलाः अतीव आरामदायकाः सन्ति, तेभ्यः पतनस्य भयं नास्ति । एतानि झूलानि क्रेतुं बहुसंख्याकाः पर्यटकाः मेलायां आगच्छन्ति ।
हिन्दुस्थान समाचार