सूरजकुंड मेला परिसरः पर्यटकेभ्यः रोचते कुर्सीनुमा दोला
आंगणे, उद्याने विथ्यां वा सौरोप्य गृहस्य शोभा वर्धते फरीदाबादः, 22 फरवरीमासः (हि.स.)।38 तमे सूरजकुण्ड-अन्ताराष्ट्रिय-शिल्प-मेलायां पर्यटकाः शिल्पिभिः निर्मितानाम् विभिन्नानां वस्तूनाम् बहुधा शॉपिङ्ग् कुर्वन्ति । मेलापरिसरः शिल्पमहाकुम्भः इति अलङ्कृत
मेला परिसर में स्टॉल पर लगाए गए विभिन्न प्रकार के आकर्षक झूलों को देखते पर्यटक।


आंगणे, उद्याने विथ्यां वा सौरोप्य गृहस्य शोभा वर्धते

फरीदाबादः, 22 फरवरीमासः (हि.स.)।38 तमे सूरजकुण्ड-अन्ताराष्ट्रिय-शिल्प-मेलायां पर्यटकाः शिल्पिभिः निर्मितानाम् विभिन्नानां वस्तूनाम् बहुधा शॉपिङ्ग् कुर्वन्ति । मेलापरिसरः शिल्पमहाकुम्भः इति अलङ्कृतः अस्ति तथा च भारतस्य विदेशस्य च शिल्पिनां स्तम्भेषु उत्तमाः आकर्षकाः च उत्पादाः उपलभ्यन्ते। एतेषु उत्पादेषु केषुचित् स्तम्भेषु कुर्सीसदृशाः झूलाः अपि जनानां ध्यानं आकर्षयन्ति । मेलापरिसरम् आगतः पश्चिमबङ्गतः स्तम्भसञ्चालकः सम्राट् अवदत् यत् कुर्सीसदृशाः झूलाः भिन्न-भिन्न-आकार-विन्यासेषु च सज्जीकृताः सन्ति। पर्यटकाः प्राङ्गणे, उद्याने, बालकोनीयां वा एतानि झूलानि स्थापयित्वा स्वगृहस्य सौन्दर्यं वर्धयितुं शक्नुवन्ति । काष्ठैः, कपासपाशैः च भिन्नप्रमाणस्य, डिजाइनस्य च झूलाः निर्मीयन्ते । एते दोलाः अतीव आरामदायकाः सन्ति, तेभ्यः पतनस्य भयं नास्ति । एतानि झूलानि क्रेतुं बहुसंख्याकाः पर्यटकाः मेलायां आगच्छन्ति ।

हिन्दुस्थान समाचार