Enter your Email Address to subscribe to our newsletters
सिलीगुड़ी, 22 फरवरीमासः (हि.स.)।नवीन जलपाईगुरी रेल दण्डाधिकारी न्यायालय के नवीनीकरण के बाद उद्घाटन किया गया। कलकत्ता उच्च न्यायालयस्य न्यायाधीशः विश्वजीत बोसः शनिवासरे न्यायालयस्य उद्घाटनं कृतवान्। इस अवसर पर जलपाईगुरी जिला न्यायाधीश अरुण किरण बनर्जी व एडीआरएम सिद्धार्थ सरदार उपस्थित रहे। कलकत्ता उच्च न्यायालयस्य न्यायाधीशः विश्वजीत बोसः न्यायालयस्य उद्घाटनानन्तरं आधारभूतसंरचनायाः विषये सन्तुष्टिं प्रकटितवान्। 1981 तमे वर्षे उद्घाटितं न्यायालयं विविधानां आधारभूतसमस्यानां सामनां कुर्वन् आसीत् । तदनन्तरं आधारभूतसंरचनाविकासस्य कार्यं आरब्धम् । टिकटं विना यात्रासम्बद्धाः विविधाः प्रकरणाः रेलवेदण्डन्यायालये श्रूयन्ते इति कथ्यते। सूचनानुसारं प्रतिवर्षं नवजलपैगुरीरेलदण्डाधिकारीन्यायालये प्रायः सार्धद्वयसहस्रं प्रकरणं पञ्जीकृतं भवति । मालदातः गुवाहाटीपर्यन्तं सम्बन्धितन्यायालयेषु विविधाः प्रकरणाः दाखिलाः सन्ति। न्यायाधीशः विश्वजीतबसुः अवदत्- 'मजिस्ट्रेट् न्यायालयः अतीव सुष्ठु कार्यं कुर्वन् अस्ति।' एतेन न्यायालयस्य रेलमार्गस्य च आयस्य वृद्धिः भविष्यति इति आशास्महे।
हिन्दुस्थान समाचार