Enter your Email Address to subscribe to our newsletters
कानपुरम्, 22 फरवरीमासः (हि.स.)।कानपुर-पैराशूट-निर्माणशालायां कार्यरतः कपिल-फौजदारः पुणे-नगरस्य छत्रपतिशिवाजी-क्रीडाङ्गणे आयोजितायां केन्द्रीय-सिविल-सेवा-कुश्ती-प्रतियोगितायां महाराष्ट्र-निवासी-प्रतिद्वन्द्वी समर्थ-पाटिल्-इत्येतत् पराजय्य रजतपदकं प्राप्तवान् । एषा सूचना चयनकर्ता डी.के.त्रिपाठी इत्यनेन शनिवासरे दत्ता। सः गर्वेण अवदत् यत् चयनं कुर्वन् सः विश्वसिति यत् कानपुरं तृतीयवारं पदकं प्राप्स्यति तथा च कपिलफौजदारः आत्मविश्वासं अक्षुण्णं कृतवान्। एतादृशानां आशाजनकानाम् प्रतिभागिनां विषये अहं सर्वदा गर्वितः भविष्यामि ये स्वनगरस्य गौरवम् आनयन्ति। एतस्य विजयस्य उत्सवस्य कृते कानपुर-वायुसेनास्थानकस्य मुख्यालये चकेरी-स्थले पतिपत्न्याः अन्तक्षरी-गीतानां च समागमः अपि आयोजितः । अवसरेस्मिन् एमडब्ल्यूअधिकारी प्रमोद कुमारः, सरनाम सिंहः, अधिकृताधिकारी केपी गुप्ता, सार्जेंट रामजी प्रसादः, भानु प्रकाश शुक्लः, जितेन्द्र कुमारः आदयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार