Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 22 फरवरीमासः (हि.स.)।दिल्ल्याः उपराज्यपाल विनयकुमार सक्सेना अद्य दिल्ली विकास प्राधिकरणस्य पुष्पमहोत्सवे-25 भागं गृहीतवान् । महोत्सवे रोमाञ्चकारिणः कार्यक्रमान् अतिरिच्य प्रतियोगितानां आयोजनमपि कृतम् । वसन्तस्य उत्सवस्य आयोजनं भवति ।
प्राधिकरणस्य आश्रयेण द्वारका सेक्टर्-16डी इत्यत्र स्थिते उद्याने अद्य द्विदिनात्मकः पुष्पमहोत्सवः 'पलशः' आरब्धः अस्ति। सक्सेना अवदत् यत् देहली 'पुष्पनगरम्' इति परिणतव्या। अस्याः दृष्टेः अनुरूपं प्राधिकरणेन विगतद्वय-त्रयवर्षेषु अनेकाः कार्यक्रमाः आयोजिताः सन्ति । अद्यतनः पुष्पोत्सवः अस्य उपक्रमस्य महत्त्वपूर्णः भागः अस्ति ।
सः अवदत् यत् अस्मिन् समये प्राधिकरणेन त्रयः उद्यानानि पुष्पमहोत्सवस्य आयोजनं कृतम् अस्ति। अग्रिमे समये तेषां संख्या वर्धिता भविष्यति। सक्सेना उक्तवती यत् अस्य उत्सवस्य उद्देश्यं नागरिकेभ्यः हरितस्य महत्त्वं कथयितुं वर्तते। महानगरस्य हरिततायाः रक्षणं जनान् कर्तुं प्रयत्नः अस्ति ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA