भूमिखंडव्यवसायिकृष्णा हत्याकांडप्रकरणे पुलिसाधीक्षकः अकरोत् घटनास्थलस्य निरीक्षणम्
पूर्वीचम्पारणम्, 22फरवरीमासः (हि.स.)। आरक्ष्यधीक्षकःस्वर्णप्रभातः शनिवासरे भूमिव्यापारी हत्याप्रकरणस्य स्थलस्य निरीक्षणं कृतवान् निरीक्षणानन्तरं सः हत्यायां सम्बद्धानां अपराधिनां तत्कालं गृहीतुं निर्देशं दत्तवान् शुक्रवासरे सायं बंजरिया थानाक्षेत्रस्
घटनास्थल का निरीक्षण करते एसपी


पूर्वीचम्पारणम्, 22फरवरीमासः (हि.स.)। आरक्ष्यधीक्षकःस्वर्णप्रभातः शनिवासरे भूमिव्यापारी हत्याप्रकरणस्य स्थलस्य निरीक्षणं कृतवान् निरीक्षणानन्तरं सः हत्यायां सम्बद्धानां अपराधिनां तत्कालं गृहीतुं निर्देशं दत्तवान् शुक्रवासरे सायं बंजरिया थानाक्षेत्रस्य अन्तर्गतं पचरुखाग्रामस्य समीपे अज्ञात अपराधिनः अग्रवा मोहल्ला वार्ड नं हरि नगरम्, यः हरसिद्धितः प्रत्यागच्छति स्म । एसपी उक्तवान् यत् एएसपी सदर शिवम ढकडस्य नेतृत्वे एसआइटी इत्यस्य त्रयः भिन्नाः दलाः अस्मिन् छापे संलग्नाः सन्ति। धनव्यवहारस्य कारणेन हत्यायाः सम्भावना वर्तते। एसआईटी-दलस्य अपि महत्त्वपूर्णाः सुरागाः प्राप्ताः सन्ति अस्मिन् दिशि अन्वेषणं प्रचलति अत्र मृतकस्य पुत्रस्य आवेदनस्य विषये त्रयाणां विरुद्धं एफआईआर-पञ्जीकरणं कृतम् अस्ति।

हिन्दुस्थान समाचार