Enter your Email Address to subscribe to our newsletters
शिमला, 22 फ़रवरीमासः (हि.स.)।सम्पूर्णदेशेन सह हिमाचलप्रदेशस्य राजधानी शिमलानगरे अपि अधिवक्ता संशोधनविधेयकस्य विरुद्धं प्रबलं प्रदर्शनं कृतवन्तः । शनिवासरे अधिवक्तारः जिलान्यायालयस्य परिसरे सामान्यसदनस्य आयोजनं कृत्वा विधेयकस्य विरुद्धं स्वस्य विरोधं पञ्जीकृतवन्तः। अधिवक्तारः वदन्ति यत् एतत् विधेयकं तेषां संवैधानिकाधिकारं सीमितं कर्तुं प्रयत्नः अस्ति तथा च वकिलानां स्वतन्त्रतां, सङ्घस्य अधिकारं च प्रतिकूलरूपेण प्रभावितं करिष्यति। अधिवक्तारः विशेषतया विधेयकस्य अन्तः समाविष्टस्य धारा 35 ए इत्यस्य विषये आक्षेपं कृतवन्तः। अस्मिन् प्रावधानस्य अन्तर्गतं कस्यापि अधिवक्तासङ्घस्य वा तस्य सदस्यानां वा, व्यक्तिगतरूपेण वा सामूहिकरूपेण वा, बहिष्कारस्य वा न्यायालयस्य कार्यवाहीतः परहेजस्य वा किमपि अपीलं कर्तुं निषिद्धम् अस्ति वकिलानां मतं यत् एषः प्रावधानः तेषां संवैधानिकअभिव्यक्तिस्वतन्त्रतायाः प्रत्यक्षः आक्रमणः अस्ति । एतस्य विरोधस्य आयोजनार्थं हिमाचलप्रदेशस्य बार काउन्सिलेन 25 फरवरी तमे दिनाङ्के शिमलानगरे महत्त्वपूर्णसभा आहूता अस्ति। अस्मिन् सत्रे राज्यस्य सर्वेभ्यः वकिलसङ्घस्य अध्यक्षाः भागं गृह्णन्ति, भविष्यस्य रणनीतिः च निर्णीता भविष्यति। यदि सर्वकारः तेषां माङ्गल्याः श्रवणं न करोति तर्हि विरोधाः तीव्राः भविष्यन्ति इति अधिवक्तारः चेतवन्तः।
---------------
हिन्दुस्थान समाचार