Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 22 फ़रवरीमासः (हि.स.)।भागलपुरस्य नाथनगर-अकबरनगर-स्थानकयोः मध्ये लेवल-क्रॉसिंग-गेट-नंबर-2A तथा अकबरनगर-सुल्तानगञ्ज-स्थानकयोः मध्ये लेवल-क्रॉसिंग-गेट-नंबर-7-इत्यस्य स्थाने सीमित-उच्चता-मेट्रो-निर्माणार्थं नाथनगर-अकबरनगर-सुलतानगञ्ज-खण्डे रविवासरे, 23 फरवरी-दिनाङ्के 06 घण्टायाः यातायातस्य, विद्युत्-खण्डस्य च योजना कृता अस्ति। फलतः अनेकानां रेलयानानां परिचालनं निरस्तं कृतम् अस्ति । यदा तु अनेकानां रेलयानानां मार्गाः विक्षिप्ताः सन्ति। रविवासरे 23 फरवरी रविवासरे रद्दीकृतानां रेलयानानां 63423/63424 जमालपुर - किउल - जमालपुर MEMU Passenger तथा 73430/73429 जमालपुर - भागलपुर - जमालपुर DEMU Passenger इति रेलयानानि सन्ति। यदा मार्गान्तरितानां रेलयानानां मध्ये 13334 पटना - दुमका एक्स्प्रेस् (यात्रा 23 फरवरीतः आरभ्यते) किउल - झाझा - जसिडीह - दुमका मार्गेण मार्गान्तरिता भविष्यति। शॉर्ट टर्मिनेटेड् रेलयानेषु 13409/13410 मालडा टाउन - किउल - मालडा टाउन एक्स्प्रेस् (23 फरवरी तः आरभ्य यात्रा) भागलपुरतः शॉर्ट टर्मिनेशन/शॉर्ट् उत्पद्यमानं भविष्यति। 13242 राजेन्द्रनगर टर्मिनल् - बांका इन्टरसिटी एक्सप्रेस (22 फरवरी तः आरभ्य यात्रा) शॉर्ट टर्मिनेशन तथा 13241 बांका - राजेन्द्र नगर टर्मिनल इन्टरसिटी एक्सप्रेस (23 फरवरी तः आरभ्य यात्रा) किउल में लघु उत्पन्न होगा। 63431/63432 साहिबगंज - जमालपुर - साहिबगंज MEMU (यात्रा 23 फरवरी से शुरू) भागलपुर से शॉर्ट टर्मिनेशन/शॉर्ट उत्पन्न होगा। अस्य अतिरिक्तं 13419भागलपुर - मुजफ्फरपुर जनसेवा एक्स्प्रेस् (यात्रा 23फरवरी दिनाङ्के आरभ्यते) 15:20 वादने 75 मिनिट् यावत् पुनः निर्धारितं भविष्यति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA