Enter your Email Address to subscribe to our newsletters
सिलीगुड़ी, 22 फरवरीमासः (हि.स.)।अन्ततः बाङ्गलादेशीयानां भारते अवैधप्रवेशस्य मुख्यः एनजेपीपुलिसस्थानस्य पुलिसदलेन गृहीतः। वस्तुतः 23 जनवरी दिनाङ्के एनजेपी-पुलिसस्थानस्य पुलिसैः फुलबारी-नगरस्य अमैदीघी-नगरात् बाङ्गलादेशीयौ आक्रमणकारिणौ गृहीतौ । तेषु एकस्य नाम अतौर रहमानः अस्ति। अतौरः बाङ्गलादेशस्य ठाकुरगञ्जिल्लायाः माधोपुरनगरस्य निवासी अस्ति । अपरः तु अतौरस्य बन्धुः फिरदौसः आलम्। गृहीतयोः अभियुक्तयोः तारकटनार्थं हाइड्रोलिककटरः बरामदः अभवत् तदनन्तरं गृहीतानाम् अभियुक्तानां पुलिसनिग्रहे गृहीताः। अभियुक्तानां प्रश्नोत्तरसमये हल्दीबारीनिवासिनः विपुलाधिकरिणः नाम प्रकाशं प्राप्तम्, यः उभयोः अवैधरूपेण भारतप्रवेशं कर्तुं साहाय्यं कृतवान् आसीत् । तदनन्तरं एनजेपी-पुलिस-स्थानकेन अभियुक्तानां अन्वेषणं आरब्धम् । प्रायः एकमासपर्यन्तं अन्वेषणं कृत्वा अन्ततः शुक्रवासरे रात्रौ विलम्बेन लिङ्क् मेन् विपुल अधिकारी गृहीतः। पुलिससूत्रानुसारं गृहीतः आरोपी विपुल अधिकारी जलपाईगुड़ीन्यायालये प्रस्तुतः भविष्यति, तस्य सप्तदिनस्य रिमाण्डस्य याचना भविष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA