Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 22 फरवरी (हि.स.)।स्वामी तथा विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य मेघालयस्य कुलपतिः महबुबुलहकः सीबीएसई 12 कक्षायाः परीक्षायां सहायतायाः नामधेयेन धनं गृहीतवान् इति आरोपेण गृहीतः अस्ति। बुधवासरे रात्रौ राजधानीयां घोरामरानगरे स्थितस्य निवासस्थानात् पुलिसदलेन सः गृहीतः। महबूबुल हकस्य संस्थायां धनं गृहीत्वा श्रीभूमिजिल्लाकेन्द्रीयविद्यालये भौतिकशास्त्रपरीक्षायां उपस्थितानां 214 छात्राणां उत्तीर्णतायां सहायतां कर्तुं प्रतिज्ञां कृत्वा आरोपः अस्ति। यदा छात्राः परीक्षाकेन्द्रे किमपि साहाय्यं न प्राप्नुवन् तदा ते क्रुद्धाः भूत्वा कोलाहलं कर्तुं आरब्धवन्तः। तदनन्तरं प्रकरणं प्रकाशं प्राप्य परिवादः कृतः । अस्य घोटाले अन्वेषणं कुर्वन् श्रीभूमीपुलिसस्थानकस्य पुलिसेन महबुबुलहकं गृहीतम्। अद्य प्रातः पुलिसदलं अधिकारं स्वनिग्रहे गृहीत्वा श्रीभूमिमण्डलं प्रति प्रस्थितवान्। सम्प्रति तस्य प्रश्नोत्तरं प्रचलति, अनेन समूहेन सम्बद्धानाम् अन्येषां जनानाम् अन्वेषणं अपि पुलिसदलेन क्रियते ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA