वाराणसी: गंगायां निमग्नान् दक्षिण भारतीय श्रद्धालून् जलपुलिसदलं अरक्षत्
वाराणसी,22 फरवरीमासः (हि.स.)।शनिवासरे दक्षिणभारतीयभक्तद्वयं ललिताघाटे गंगानद्याः गहने जले सन्तुलनं त्यक्त्वा मग्नौ भवितुं आरब्धवन्तौ। एतत् दृष्ट्वा घाटे उपस्थिताः जलपुलिसकर्मचारिणः गंगायां कूर्दित्वा तौ द्वौ अपि सुरक्षिततया बहिः नीतवन्तौ । भक्तानां च
5ac731ef82e057e68c817eb311f19a9b_1039199347.jpg


वाराणसी,22 फरवरीमासः (हि.स.)।शनिवासरे दक्षिणभारतीयभक्तद्वयं ललिताघाटे गंगानद्याः गहने जले सन्तुलनं त्यक्त्वा मग्नौ भवितुं आरब्धवन्तौ। एतत् दृष्ट्वा घाटे उपस्थिताः जलपुलिसकर्मचारिणः गंगायां कूर्दित्वा तौ द्वौ अपि सुरक्षिततया बहिः नीतवन्तौ । भक्तानां चोटात् उद्धारस्य अनन्तरं घाटे उपस्थिताः जनाः जलपुलिसकर्मचारिणां प्रशंसाम् अकरोत्। तस्मिन् एव काले भक्ताः अपि पुलिसदलस्य प्रति कृतज्ञतां प्रकटितवन्तः। कर्नाटकराज्यस्य उत्तरकन्नडमण्डलस्य मुण्डगोड्-नगरस्य निवासी मञ्जुनाथहिरेमथः स्वमित्रेण बसैया सह काशीविश्वनाथमन्दिरस्य दर्शनार्थं वाराणसीनगरम् आगतः। उभौ प्रातःकाले गंगास्नानार्थं ललिताघाटं प्राप्तवन्तौ । गङ्गायाम् स्नानं कुर्वन् मञ्जुनाथः स्खलितः गभीरे जले गतः । एतत् दृष्ट्वा बसैया गभीरे जलं गत्वा मित्रस्य त्राणार्थम् । मित्रं तारयितुं प्रयतमानोऽपि बसैया अपि मग्नः अभवत् । समीपस्थजनैः कृतं कोलाहलं श्रुत्वा विशेषनौकायां गस्तं कुर्वन् जलपुलिसजवानः वैभवसिंहः तत्क्षणमेव जले कूर्दित्वा द्वयमपि उद्धारयितुं एकैकं सुरक्षिततया बहिः नीतवान्। उभौ भक्तौ वैभवसिंहं प्रति आभारं प्रकटितवन्तौ यत् सः स्वप्राणान् रक्षितवान्।

---------------

हिन्दुस्थान समाचार