पंजाब सर्वकारः 232 विधि अधिकारिभ्यो याचिकस्त्यागपत्रम्
चंडीगढम्, 22 फरवरीमासः (हि.स.)।पञ्जाबसर्वकारेण राज्यस्य सतर्कताब्यूरोप्रमुखो निष्कास्य मुक्तसरजिल्लाउपायुक्तो निलम्ब्य राज्यस्य 232 कानूनपदाधिकारिभ्यः राजीनामा याचना कृता अस्ति। एते सर्वे विधिपदाधिकारिणः उच्चन्यायालये, सर्वोच्चन्यायालये, न्यायाधिकरणे
पंजाब सर्वकारः 232 विधि अधिकारिभ्यो याचिकस्त्यागपत्रम्


चंडीगढम्, 22 फरवरीमासः (हि.स.)।पञ्जाबसर्वकारेण राज्यस्य सतर्कताब्यूरोप्रमुखो निष्कास्य मुक्तसरजिल्लाउपायुक्तो निलम्ब्य राज्यस्य 232 कानूनपदाधिकारिभ्यः राजीनामा याचना कृता अस्ति। एते सर्वे विधिपदाधिकारिणः उच्चन्यायालये, सर्वोच्चन्यायालये, न्यायाधिकरणेषु च राज्यस्य प्रतिनिधित्वं कर्तुं नियुक्ताः सन्ति। पञ्जाबस्य महाधिवक्ता गुर्मिन्दरसिंहः कथयति यत् एतत् सर्वं निर्धारितप्रक्रियायाः भागः अस्ति। यतः एते अधिकारिणः एकवर्षस्य कृते नियुक्ताः भवन्ति। तेषां नियुक्तिसीमा फेब्रुवरीमासे समाप्तं भवति। कार्यालयस्य कार्याणां आयोजनं सुदृढीकरणं च नागरिकानां हितस्य प्रभावीरूपेण रक्षणं च सर्वकारस्य उद्देश्यम् अस्ति । विधिपदाधिकारिणां पुनर्नियुक्त्यर्थं कानूनीप्रतिनिधित्वस्य निरन्तरता सुनिश्चित्य च एतत् प्रक्रियात्मकं पदं गृहीतम् अस्ति।

---------------

हिन्दुस्थान समाचार