Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 23 फरवरीमासः (हि.स.)।दून पुस्तकालयः अनुसन्धानकेन्द्रे च विकलाङ्गजनानाम् अधिकारः अधिनियमः 2016 बनाम सांस्कृतिकधारणा इति सन्दर्भे सामाजिकविकासविषये चर्चायाः आयोजनं कृतम् अस्यां चर्चायां नागरिक समाज संगठनानां, ग्रामीण तथा कृषक समुदायस्य प्रतिनिधयः, शिक्षाविद, मीडियाजनाः, शिक्षकाः, छात्राः, शोधकर्तारश्च एवं च ग्राम पंचायत सदस्याः सम्मिलिताः। वक्तारः स्वकार्यानुभवानाम् आधारेण विकलाङ्गानाम् स्थितिं सुधारयितुम्, तेषां समावेशार्थं च दृढपरिकल्पनानां आवश्यकतायां बलं दत्तवन्तः। चर्चायां प्रतिभागिनां मतं यत् विकलाङ्गतायाः विषये सामाजिकानुभूतिः अपर्याप्तसम्पदां च तेषां पूर्णक्षमतायाः साक्षात्कारे बाधां जनयति। अस्याः चर्चायाः प्राथमिकं उद्देश्यं ग्रामीणसन्दर्भेषु विकलाङ्गतायाः समावेशस्य च सूक्ष्मसमझं प्रवर्धयित्वा ग्राम्य-देशीयविचारानाम् मुख्यधारायां आनेतुं वर्तते। वक्तारः भौगोलिकं, सांस्कृतिकं, सामाजिक-आर्थिकं च विविधतां गृहीत्वा प्रासंगिकस्य, समावेशी, अन्तरविषयस्य च दृष्टिकोणस्य आवश्यकतायाः उपरि बलं दत्तवन्तः। विमर्शस्य अध्यक्षता विवेकानन्द नेत्रचिकित्सालयस्य बालरोगचिकित्सकः डॉ. संदीप घिल्डियालः अकरोत् । सः अवदत् यत् अस्माभिः विकलाङ्गतायाः विषये अस्माकं सामाजिकदृष्टिकोणं परिवर्तयितव्यम्। तेषां प्रति अस्माभिः संवेदनशीलाः भवितुम् अर्हन्ति। एतेषां जनानां प्रति सकारात्मकं दृष्टिकोणं परिवारात् एव विद्यालयात् च स्वीकृत्य सशक्तीकरणाय समुचितप्रयत्नाः करणीयाः। समाजसेवी, आजीविका, शिक्षा, कृषि, सामुदायिक रेडियो तथा प्रकृति संरक्षण कार्यकर्ता अरुण सरकार तथा देशी बीज, कृषि ज्ञान तथा जल निकायस्य कार्यकर्तारः वेद अमृता च उपस्थिताः आसन्| एतदतिरिक्तं अस्मिन् महत्त्वपूर्णे चर्चायां अवधेश के. कार्यक्रमे शर्मा, वान गुज्जर सशक्तिकरणस्य कार्यकर्तारः सुंदर थापा, समाजसेविनः एवं मानवाधिकार कार्यकर्तारश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA