दिव्यांगजनानाम् अधिकाराः सामाजिकधारणाः- दून पुस्तकालये विमर्शः
देहरादूनम्, 23 फरवरीमासः (हि.स.)।दून पुस्तकालयः अनुसन्धानकेन्द्रे च विकलाङ्गजनानाम् अधिकारः अधिनियमः 2016 बनाम सांस्कृतिकधारणा इति सन्दर्भे सामाजिकविकासविषये चर्चायाः आयोजनं कृतम् अस्यां चर्चायां नागरिक समाज संगठनानां, ग्रामीण तथा कृषक समुदायस्य प्रत
दून पुस्तकालय में आयाेजित कार्यक्रम में विचार व्यक्त करते वक्ता।


देहरादूनम्, 23 फरवरीमासः (हि.स.)।दून पुस्तकालयः अनुसन्धानकेन्द्रे च विकलाङ्गजनानाम् अधिकारः अधिनियमः 2016 बनाम सांस्कृतिकधारणा इति सन्दर्भे सामाजिकविकासविषये चर्चायाः आयोजनं कृतम् अस्यां चर्चायां नागरिक समाज संगठनानां, ग्रामीण तथा कृषक समुदायस्य प्रतिनिधयः, शिक्षाविद, मीडियाजनाः, शिक्षकाः, छात्राः, शोधकर्तारश्च एवं च ग्राम पंचायत सदस्याः सम्मिलिताः। वक्तारः स्वकार्यानुभवानाम् आधारेण विकलाङ्गानाम् स्थितिं सुधारयितुम्, तेषां समावेशार्थं च दृढपरिकल्पनानां आवश्यकतायां बलं दत्तवन्तः। चर्चायां प्रतिभागिनां मतं यत् विकलाङ्गतायाः विषये सामाजिकानुभूतिः अपर्याप्तसम्पदां च तेषां पूर्णक्षमतायाः साक्षात्कारे बाधां जनयति। अस्याः चर्चायाः प्राथमिकं उद्देश्यं ग्रामीणसन्दर्भेषु विकलाङ्गतायाः समावेशस्य च सूक्ष्मसमझं प्रवर्धयित्वा ग्राम्य-देशीयविचारानाम् मुख्यधारायां आनेतुं वर्तते। वक्तारः भौगोलिकं, सांस्कृतिकं, सामाजिक-आर्थिकं च विविधतां गृहीत्वा प्रासंगिकस्य, समावेशी, अन्तरविषयस्य च दृष्टिकोणस्य आवश्यकतायाः उपरि बलं दत्तवन्तः। विमर्शस्य अध्यक्षता विवेकानन्द नेत्रचिकित्सालयस्य बालरोगचिकित्सकः डॉ. संदीप घिल्डियालः अकरोत् । सः अवदत् यत् अस्माभिः विकलाङ्गतायाः विषये अस्माकं सामाजिकदृष्टिकोणं परिवर्तयितव्यम्। तेषां प्रति अस्माभिः संवेदनशीलाः भवितुम् अर्हन्ति। एतेषां जनानां प्रति सकारात्मकं दृष्टिकोणं परिवारात् एव विद्यालयात् च स्वीकृत्य सशक्तीकरणाय समुचितप्रयत्नाः करणीयाः। समाजसेवी, आजीविका, शिक्षा, कृषि, सामुदायिक रेडियो तथा प्रकृति संरक्षण कार्यकर्ता अरुण सरकार तथा देशी बीज, कृषि ज्ञान तथा जल निकायस्य कार्यकर्तारः वेद अमृता च उपस्थिताः आसन्| एतदतिरिक्तं अस्मिन् महत्त्वपूर्णे चर्चायां अवधेश के. कार्यक्रमे शर्मा, वान गुज्जर सशक्तिकरणस्य कार्यकर्तारः सुंदर थापा, समाजसेविनः एवं मानवाधिकार कार्यकर्तारश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA