मोतिहारी आरक्षकाधीक्षकेण उत्कोची आरक्षककेन्द्राधिकारी निलम्बितः
पूर्वीचम्पारण,23 फरवरीमासः (हि.स.)। आरक्षकाधीकः स्वर्णप्रभातपटही आरक्षककेन्द्रे नियुक्तः उत्कोचं ग्रहणं कुर्वन् निरीक्षकः निलम्बितः। उक्त निरीक्षकस्य अखिलेशकुमारसिंहस्य घूसग्रहणस्य एकः विडियो स्धिाम्काज्धिक्कमाध्यमेन प्रसृतं भवति स्म। प्रसृतं-वीडियो-
रिश्वतखोर दरोगा का फोटो


पूर्वीचम्पारण,23 फरवरीमासः (हि.स.)। आरक्षकाधीकः स्वर्णप्रभातपटही आरक्षककेन्द्रे नियुक्तः उत्कोचं ग्रहणं कुर्वन् निरीक्षकः निलम्बितः। उक्त निरीक्षकस्य अखिलेशकुमारसिंहस्य घूसग्रहणस्य एकः विडियो स्धिाम्काज्धिक्कमाध्यमेन प्रसृतं भवति स्म। प्रसृतं-वीडियो-मध्ये निरीक्षकः एकस्मात् महिलायाः प्रकरणे साहाय्यार्थं दशसहस्ररूप्यकाणि याचते, यदा तु महिला केवलं पञ्चसहस्ररूप्यकाणि सन्ति इति वदन् निरीक्षकस्य सम्मुखे याचनां करोति। विडियोमध्ये निरीक्षकः महिलां प्रति कथयन् श्रूयते यत् केवलं यत् निर्णयं कृतं तत् एव दातव्यं भविष्यति तदनन्तरं निरीक्षकः अखिलेशकुमारसिंहः महिलायाः पञ्चसहस्ररूप्यकाणि गृह्णाति। तेभ्यः कथ्यते यत् अवशिष्टं नियतं राशिम् आनयन्तु। एतत् एव न, निरीक्षकः प्रसृतं-वीडियो-मध्ये अपि वदति यत् नियत-राशितः सर्वं धनं मम एव, निरीक्षकस्य साहेबस्य राशिः अपि तस्मिन् नियतम् अस्ति।

सामाजिकमाध्यमेषु एषः विडियो प्रसृतं जातः ततः परम् आरक्षकः पाकडिदयाल डीएसपी इत्यनेन अन्वेषणस्य आदेशं दत्तवान् अन्वेषणेन सम्पूर्णा घटना सत्या इति ज्ञात्वा उत्कोचग्रहणनिरीक्षकं तत्कालं प्रभावेण निलम्बितम् अस्ति।

एसपी स्वर्णप्रभातः अवदत् यत् प्रकरणस्य अन्वेषणं डीएसपी पाकिदयालेन कृतम् अस्ति, यस्मिन् निरीक्षक अखिलेशसिंहेन धनग्रहणस्य पुष्टिः कृता अस्ति। तदनन्तरं सः निलम्बितः अस्ति। पटही थानाप्रमुखे निरीक्षकस्य विरुद्धं प्राथमिकी पञ्जीकरणं कर्तुम् आदेशः दत्तः अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA