डोडायां दुग्ध्रीपशूनां मांसे प्राप्ते सति विरोध प्रदर्शनं जातम्
जम्मूः, 23 फ़रवरीमासः (हि.स.)। डोडा पुलिसदलं भारतमार्गे एकस्मिन् चेकपोस्ट्-काले एकस्मात् आटो-यानात् दुग्ध-पशूनां मांसं प्राप्तम् । एषा सूचना वीएचपी सदस्यैः पुलिसाय दत्ता, यदा तु आटो चालकः स्थानात् पलायितुं समर्थः अभवत्। तदनन्तरं पुलिस स्टेशन डोडा इत्
डोडायां दुग्ध्रीपशूनां मांसे प्राप्ते सति विरोध प्रदर्शनं जातम्


जम्मूः, 23 फ़रवरीमासः (हि.स.)। डोडा पुलिसदलं भारतमार्गे एकस्मिन् चेकपोस्ट्-काले एकस्मात् आटो-यानात् दुग्ध-पशूनां मांसं प्राप्तम् । एषा सूचना वीएचपी सदस्यैः पुलिसाय दत्ता, यदा तु आटो चालकः स्थानात् पलायितुं समर्थः अभवत्। तदनन्तरं पुलिस स्टेशन डोडा इत्यस्य बहिः विहिप सदस्यैः हिन्दुसमुदायेन च दृढविरोधः आयोजितः, अस्य दुग्धपशुमांसस्य तस्करीयां सम्बद्धानां आरोपिनां गृहीतुं आग्रहः कृतः। विरोधस्य अनन्तरं डीएसपी मुख्यालयस्य वरिष्ठाधिकारिणः आश्वासनं दत्तवन्तः यत् अपराधिनः यथाशीघ्रं गृहीताः भविष्यन्ति, तेषां विरुद्धं सम्बन्धितखण्डानुसारं प्रकरणं पञ्जीकृतं भविष्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA