पुलिसकार्यवाहीतः रक्षण हेतवे उप निरीक्षकः 10सहस्ररुप्यकाणाम् उत्कोचं स्व्यकरोत्
मुंबई, 23फरवरीमासः( हि. स.) ।कोंगांवारक्षिस्थले नियुक्तः पुलिस उपनिरीक्षकः राजेश केशवराव डोंगरे ठाणे जिल्लायाः ठाणे पुलिसआयुक्तः क्षेत्र भिवाण्ड्यां ह्यः 22 फरवरी 2025 तमे दिनाङ्के परिवादकर्तुः 10सहस्रम् उत्कोचं स्वीकुर्वन् गृहीतः । ततः कोंगांवारक्
पुलिसकार्यवाहीतः रक्षण हेतवे उप निरीक्षकः 10सहस्ररुप्यकाणाम् उत्कोचं स्व्यकरोत्


मुंबई, 23फरवरीमासः( हि. स.) ।कोंगांवारक्षिस्थले नियुक्तः पुलिस उपनिरीक्षकः राजेश केशवराव डोंगरे ठाणे जिल्लायाः ठाणे पुलिसआयुक्तः क्षेत्र भिवाण्ड्यां ह्यः 22 फरवरी 2025 तमे दिनाङ्के परिवादकर्तुः 10सहस्रम् उत्कोचं स्वीकुर्वन् गृहीतः । ततः कोंगांवारक्षिस्थले सायं 6.30 वादने एकं प्रकरणं पंजीकृतम् । ठाणे भ्रष्टाचारविरोधी ब्यूरो इत्यनेन अद्य सूचितं यत् उपनिरीक्षकः राजेशः परिवादकर्तुः कोङ्गावपुलिसस्थानके कस्यापि कार्यवाह्याम् उद्धाराय 80,000 रुप्यकाणां आग्रहं कृतवान् तदनन्तरं परिवादकर्ता 20फरवरी दिनाङ्के एव ठाणेनगरस्य भ्रष्टाचारविरोधी ब्यूरो इत्यस्मै सूचितवान्। तस्मिन् समये शिकायतया सह सम्भाषणे पुलिस उपनिरीक्षकः राजेशः अष्टातिसहस्रात् पञ्चविंशतिसहस्रं यावत् आग्रहीता राशिं न्यूनीकृतवान् परन्तु यदा शिकायतया पञ्चविंशतिसहस्रं दातुं असमर्थता प्रकटिता तदा परस्परसहमत्या दशसहस्ररूप्यकाणि यावत् न्यूनीकृता। कालः 22 फरवरी 2025 दिनाङ्के अपराह्णे 2:40 वादने उपनिरीक्षकः राजेश केशवराव डोंगरे कोंगांव थानायां शिकायतकर्तातः दशसहस्ररूप्यकाणाम् उत्कोचस्य ग्रहणं कुर्वन् योजनाबद्धरूपेण गृहीतः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA