त्रिस्तरीय पंचायत निर्वाचनम् : प्रथमतया मतदात्री कविता उत्साहेन अकरोत् मतदानम्
बलौदाबाजार भाटापारा, 23 फरवरीमासः (हि.स.)।लोकतन्त्रस्य अस्मिन् महान् उत्सवे प्रथमवारं मतदानस्य अधिकारस्य प्रयोगः कस्यापि युवानागरिकस्य कृते गौरवपूर्णः क्षणः अस्ति। घासीदासचौकपारा, कोनारी इत्यस्य वार्डसंख्यायाः 9 इत्यस्य 19 वर्षीयः कविता टण्डनः अपि त
कविता


बलौदाबाजार भाटापारा, 23 फरवरीमासः (हि.स.)।लोकतन्त्रस्य अस्मिन् महान् उत्सवे प्रथमवारं मतदानस्य अधिकारस्य प्रयोगः कस्यापि युवानागरिकस्य कृते गौरवपूर्णः क्षणः अस्ति। घासीदासचौकपारा, कोनारी इत्यस्य वार्डसंख्यायाः 9 इत्यस्य 19 वर्षीयः कविता टण्डनः अपि तया एव उत्साहेन उत्साहेन च मतदानकक्षं प्राप्य लोकतन्त्रे स्वभागं निर्वहितुं मतदानं कृतवती। मतदानं कृत्वा कविता टण्डन् अवदत् यत्, मम कृते एषः गौरवपूर्णः क्षणः अस्ति। प्रथमवारं मतदानेन अहं उत्तरदायी नागरिकः इव अनुभूतवान्। प्रत्येकं युवानः मतदानस्य अधिकारस्य प्रयोगं अवश्यं कुर्वन्ति यतोहि एषः एव सशक्तस्य लोकतन्त्रस्य आधारः अस्ति। स्थानीयप्रशासनं निर्वाचनाधिकारिणः च प्रथमवारं मतदानं कुर्वन्तः युवानः प्रोत्साहितवन्तः, लोकतान्त्रिकप्रक्रियायाः भागत्वेन च तेषां प्रशंसाम् अकरोत्। क्षेत्रे मतदाताजागरूकता-अभियानस्य अन्तर्गतं अधिकाधिकाः नागरिकाः मतदानार्थं प्रोत्साहिताः भवन्ति। सर्वेषां मतदातानां आह्वानं क्रियते यत् ते स्वस्य बहुमूल्यं मतं प्रयोक्तुं लोकतन्त्रस्य सुदृढीकरणे स्वभूमिकां निर्वहन्तु।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA