एक्सपायरी बियर बेचने पर हंगामा, आबकारी अधिकारी ने आरोप को ठहराया गलत
लखनऊ, 23 फरवरीमासः(हि.स.)। लखनऊनगरस्य मेडिकलमहाविद्यालये स्थिते बियर-विपण्याम् एकः दुकानदारः यदा अवधिः समाप्तं बीयरं विक्रीतवान् तदा क्रेतारः कोलाहलं जनयन्ति स्म । अवधिसमाप्तबीयरस्य विषये सूचनां प्राप्य जिला आबकारीदलः तत्स्थानं प्राप्य तस्य निरीक्
ग्राहक ने दिखायी एक्सपायरी बियर के केन (फोटो)


लखनऊ, 23 फरवरीमासः(हि.स.)। लखनऊनगरस्य मेडिकलमहाविद्यालये स्थिते बियर-विपण्याम् एकः दुकानदारः यदा अवधिः समाप्तं बीयरं विक्रीतवान् तदा क्रेतारः कोलाहलं जनयन्ति स्म ।

अवधिसमाप्तबीयरस्य विषये सूचनां प्राप्य जिला आबकारीदलः तत्स्थानं प्राप्य तस्य निरीक्षणं कृतवान् । निरीक्षण के बाद लखनऊ के जिला आबकारी अधिकारी करुनेन्द्र सिंहः आरोपं मिथ्याम् अवदत्। जिला आबकारी अधिकारी करुनेन्द्रसिंहः रविवासरे घटनासम्बद्धे उक्तवान् यत् आबकारी निरीक्षक सेक्टर-8 विवादितस्थाने बियर-विपण्यां आश्चर्यचकित-अनुशीलनम् अकरोत्। अन्वेषणकाले दुकाने उपलभ्यमानस्य स्टॉक् मध्ये अवधिः समाप्तः बीयरः न प्राप्तः । ततः प्राप्ता शिकायतया सर्वथा निराधारा अभवत् । तस्मिन् एव काले ये ग्राहकाः बीयरं क्रीतवन्तः ते अवदन् यत् ते शिप्स् बर्न् महाविद्यालयस्य पार्श्वे स्थितात् बीयर-दुकानात् अवधि-समाप्तं बीयरं क्रीतवान् इति भिडियो निर्मितवन्तः। पुरातनं बीयरं विक्रीय कथं दुकानदारः द्विगुणं लाभं प्राप्नोति इति विडियोमध्ये स्पष्टतया दृश्यते। आबकारीविभागेन दुकानदारस्य विरुद्धं कार्यवाही कर्तव्या, परन्तु विभागीयनिरीक्षकाः विपण्याः उद्धाराय व्यस्ताः सन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA