Enter your Email Address to subscribe to our newsletters
- गतसप्ताहे दिवसाः उष्णाः, रात्रौ शीताः च भविष्यन्ति
भोपालम्, 23 फरवरीमासः (हि.स.) । मध्यप्रदेशे पुनः एकवारं मौसमः परिवर्तितः अस्ति। तापमानस्य न्यूनतायाः कारणात् शीतं वर्धयितुम् आरब्धम् अस्ति । शीतलवायुना अनेकेषु नगरेषु शीतलता वर्धिता अस्ति । दिवा शीतलवाताः प्रवहन्ति रात्रयः शीताः भवन्ति । शनिवासरे रात्रौ ग्वालियर-भोपाल-मण्डलेषु पारा प्रायः ३ डिग्री-पर्यन्तं न्यूनीभूता । आगामिदिनद्वये अर्थात् रविवासर-सोमवासरे पारा २ तः ३ डिग्रीपर्यन्तं न्यूनीभवति। तस्मिन् एव काले गतसप्ताहे दिवसाः उष्णाः भविष्यन्ति, रात्रयः च शीताः भविष्यन्ति।
मौसमविभागस्य अनुसारं भोपाले ३ डिग्री न्यूनतायाः अनन्तरं तापमानं १२ डिग्रीपर्यन्तं न्यूनीकृतम्। ग्वालियरनगरे १४.७ डिग्री, इन्दौरनगरे १६ डिग्री, उज्जैननगरे १३ डिग्री, जबलपुरे १४.२ डिग्री च आसीत् । धारे, गुनायाम्, खरगोने, रतलामे, राजगढे, मण्डलायां, रीवायां, सागरे, सिओनी, टीकमगढे, बालाघाट इत्यादिषु अपि तापमानपतनं दृष्टम्। शनिवासरे अपि मौसमे परिवर्तनं दृष्टम्। सूर्यः प्रकाशमानः आसीत्, परन्तु वायुः तत् शीतलं कृतवान् । अतः दिवा भेदनात्मकः सूर्यप्रकाशः नासीत् । भोपाले वायुवेगः प्रतिघण्टां ८ तः १० कि.मी. इन्दौरे, उज्जैने, ग्वालियरे, जबलपुइत्यादिषु अन्येषु नगरेषु मौसमस्य परिवर्तनं जातम्।
मौसमविभागः कथयति यत् फेब्रुवरीमासस्य अन्तिमेषु दिनेषु मौसमस्य स्वरूपं तथैव भविष्यति। सम्प्रति दक्षिणपाकिस्तानस्य राजस्थानस्य च उपरि चक्रवाती परिसञ्चरणव्यवस्था अस्ति । तस्मिन् एव काले उत्तरभारते पश्चिमविकारः सक्रियः अस्ति । अस्य कारणात् राज्ये अपि मौसमः परिवर्तितः अस्ति । वायव्य-भारते पश्चिम-विकारः २४ फरवरी-दिनाङ्के सक्रियः भविष्यति । यस्य प्रभावः अवस्थायां दृश्यते। अद्य रविवासरे भोपाले शीतलवायुः प्रवहति। रात्रौ प्रातःकाले च शीतस्य प्रभावः भविष्यति। इन्दौर-उज्जैन-जबलपुर-ग्वालियर-नगरयोः अपि मौसमः परिवर्तितः एव भविष्यति । यद्यपि २४ फेब्रुवरी दिनाङ्के दिवारात्रौ तापमानस्य न्यूनता भविष्यति तथापि तदनन्तरं पुनः तस्य वृद्धिः आरभ्यते।
हिन्दुस्थान समाचार / ANSHU GUPTA