मोहालीनगरकेंद्रस्म उन्नयन्यां द्वाभ्याम् एनआरआई समेत्य नव जनाः बद्धाः
-दमकल विभागे छदिं कर्तित्वा सर्वे बहिर्निर्गता चंडीगढम्, 23 फरवरीमासः (हि.स.)।चण्डीगढस्य विमानस्थानकमार्गे स्थिते मोहालीनगरकेन्द्रे गतरात्रौ प्रवासी भारतीयदम्पत्योः सह नवजनाः लिफ्टमध्ये बद्धाः। प्रायः द्वौ घण्टां यावत् संघर्षं कृत्वा अग्निशामकाः तत्
मोहालीनगरकेंद्रस्म उन्नयन्यां द्वाभ्याम् एनआरआई समेत्य नव जनाः बद्धाः


-दमकल विभागे छदिं कर्तित्वा सर्वे बहिर्निर्गता

चंडीगढम्, 23 फरवरीमासः (हि.स.)।चण्डीगढस्य विमानस्थानकमार्गे स्थिते मोहालीनगरकेन्द्रे गतरात्रौ प्रवासी भारतीयदम्पत्योः सह नवजनाः लिफ्टमध्ये बद्धाः। प्रायः द्वौ घण्टां यावत् संघर्षं कृत्वा अग्निशामकाः तत्स्थानं प्राप्य कटरेन लिफ्टस्य छतम् छित्त्वा तान् बहिः नीतवन्तः डीएसपी सिटी-2 हरसिमरन् बालस्य मते शनिवासरे रात्रौ मोहालीनगरस्य सिटी सेण्टर-2 इत्यत्र स्थितस्य ब्लोक् एफ इत्यस्य लिफ्ट् प्रथमतलस्य भूतलस्य च मध्ये अचानकं अटत्। लिफ्ट्-मध्ये 2 प्रवासी-जनाः विलियम-जेरी-इत्येतयोः सह 9 जनाः उपस्थिताः आसन् । अस्मिन् काले बहवः जनाः उद्घोषयितुं आरब्धवन्तः, परन्तु लिफ्टस्य अन्तः स्वरस्य बहिः गन्तुं कठिनम् आसीत् । बहिः स्थितः कश्चित् शब्दं श्रुत्वा सद्यः अन्यान् जनान् सङ्गृहीतवान् । सूचना प्राप्तमात्रेण अग्निशामकविभागस्य अग्निशामकपदाधिकारी हरजिन्दरपालः स्वसमूहेन सह तत्स्थानं प्राप्य उद्धारकार्यं कृतवान्। प्रायः द्वौ घण्टां परिश्रमं कृत्वा लिफ्टस्य उपरिभागं छित्त्वा सर्वे सुरक्षितरूपेण बहिः निष्कासिताः ।

----------------------------

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA