बोरवेलसंयत्रे बद्धो पञ्चवर्षीयो बालो मृतः
झालावाड़, 24 फ़रवरीमासः (हि.स.)।मण्डलस्य डागपुलिसस्थानस्य अन्तर्गतपदलाग्रामे १५० पादगभीरे बोरवेले पतितः पञ्चवर्षीयः बालकः (प्रह्लादः) उद्धारयितुं न शक्तवान्। त्रयोदशघण्टानां अनन्तरं तस्य शरीरं उद्धारदलेन बहिः निष्कासितम् । एसडीआरएफ-दलः कतिपयानि घण्टा
रेस्क्यू ऑपरेशन के बाद बच्चे काे बाहर निकाला जा सका।


झालावाड़, 24 फ़रवरीमासः (हि.स.)।मण्डलस्य डागपुलिसस्थानस्य अन्तर्गतपदलाग्रामे १५० पादगभीरे बोरवेले पतितः पञ्चवर्षीयः बालकः (प्रह्लादः) उद्धारयितुं न शक्तवान्। त्रयोदशघण्टानां अनन्तरं तस्य शरीरं उद्धारदलेन बहिः निष्कासितम् । एसडीआरएफ-दलः कतिपयानि घण्टानि यावत् तस्य उद्धाराय प्रयतमानोऽभवत् ।

प्रह्लादः ३० पादपर्यन्तं अधः बोरवेले अटत् । आदौ बालस्य वाणी श्रूयते स्म । शिलायुक्तस्य भूभागस्य कारणात् उद्धारकार्य्ये बहु कष्टानि अभवन् । एसडीआरएफ-एनडीआरएफ-दलेन सोमवासरे प्रातः ४ वादने बालकं उद्धारयित्वा डग्-अस्पतालं नीतवान् । अत्र परीक्षां कृत्वा वैद्याः बालकं मृतम् इति घोषितवन्तः । बालस्य शवः चिकित्सालये शवगृहे स्थापितः अस्ति। पूर्वं बालकाय नलिकेण प्राणवायुः प्रदत्तः आसीत् । झालावरतः एसडीआरएफ-दलः स्थानीयस्य जुगाड् (उपकरणस्य) उपयोगेन बालकं रिंगमध्ये फसयित्वा उद्धारयितुं प्रयतमानोऽभवत् । कोटातः आगतं एनडीआरएफ-दलम् अपि उद्धाराय प्रयतमानोऽभवत् ।

डाग थाना प्रभारी पवन कुमारः अकथयत् यत् पडला ग्राम निवासिनः कलुलालस्य पुत्रः प्रह्लादः मातापित्रा सह क्षेत्रं गतः। मातापितरौ क्षेत्रेषु कार्ये व्यस्तौ आस्ताम् । प्रह्लादः बोरवेल् समीपे क्रीडति स्म । रविवासरे अपराह्णे प्रायः 1.45वादने सः ट्यूबवेल् (borewell) इत्यस्मिन् पतितः। बालकः बोरकूपं आच्छादयितुं स्थापितेन शिलाया सह पतितः। शुक्रवासरे केवलं त्रयः दिवसाः पूर्वं क्षेत्रे एकः बोरवेल् खनितः आसीत्। सूचना प्राप्तमात्रेण पुलिस-प्रशासनिक-अधिकारिणः तत्क्षणमेव तत्स्थानं प्राप्य उद्धार-कार्यक्रमं आरब्धवन्तः ।

दलस्य समर्थनेन प्रातःकाले त्रीणि भिन्नानि युक्तयः प्रयतिताः । अस्मिन् काले L आकारस्य कोणः बोरवेल् मध्ये प्रविष्टः आसीत् । अस्य क्रीडायाः माध्यमेन बालकः बहिः आकृष्यते स्म । एकः दलं लाइव् चित्रग्राहकाणां पूर्णदृष्ट्या बालकस्य शवं उपरि आकर्षयति स्म । ,

------------

-

हिन्दुस्थान समाचार / ANSHU GUPTA