Enter your Email Address to subscribe to our newsletters
रायपुरम्, 24 फरवरीमासः (हि.स.) छत्तीसगढ विधानसभायाः आयव्ययकसत्रस्य प्रथमदिने अद्य मुख्यसमितिकक्षे व्यापारपरामर्शदातृसमित्याः सभा आरब्धा, यस्मिन् कार्यसञ्चालनस्य विषये चर्चा अभवत्।
समागमानन्तरं मुख्यमन्त्री सायः आयव्ययकसम्बद्धं अवदत् यत् गतवारं मोदी समावेशी-आयव्ययकद्वारा प्रत्याभूतिं पूर्णं कृतवान्। अस्मिन् समये आयव्ययकं कल्याणप्रधानं समावेशी च भविष्यति। अटलमहोयस्य प्रत्येकं संकल्पं सर्वकारः पूर्णं करिष्यन्ति। छत्तीसगढे ट्रिपलइञ्जिनसर्वकारस्य निर्माणं जातम्। नगरीयपंचायत च क्षेत्रेषु विकासकार्यं भविष्यति। अग्रिमः सत्रः नूतनं सभाभवने भविष्यति।
सभा अध्यक्षता विधानसभा अध्यक्ष डॉ. रमणसिंहः कृतः। मुख्यमंत्री विष्णु देव साई, नेता प्रतिपक्ष डॉ. चरणदास महन्तः, उपमुख्यमंत्री अरुण सावः, संसदीयकार्यानां मंत्री केदार कश्यपः, वित्तमंत्री ओ. पी. चौधरी सहितं समित्याः अन्ये सदस्याः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA