मुख्यमन्त्री: रात्रौ विलम्ब पर्यन्तं राष्ट्रीयमानवसंग्रहालयं प्राप्य जीआईएस इति स्थलस्य निरीक्षणं कृतवान्
भोपाल, 23 ​​फरवरीमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे रात्रौ श्यामलापर्वतस्य राष्ट्रियमानवसङ्ग्रहालयं प्राप्य 24, 25 फरवरीदिनाङ्केषु आयोजितस्य वैश्विकनिवेशकशिखरसम्मेलनस्य स्थलस्य निरीक्षणं कृतवान्। सः सम्पूर्णस्य परिसरस्य निरीक्षणं कृत
मुख्यमंत्री ने देर रात राष्ट्रीय मानव संग्रहालय पहुंचकर जीआईएस स्थल का किया अवलोकन


भोपाल, 23 ​​फरवरीमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे रात्रौ श्यामलापर्वतस्य राष्ट्रियमानवसङ्ग्रहालयं प्राप्य 24, 25 फरवरीदिनाङ्केषु आयोजितस्य वैश्विकनिवेशकशिखरसम्मेलनस्य स्थलस्य निरीक्षणं कृतवान्। सः सम्पूर्णस्य परिसरस्य निरीक्षणं कृतवान् । मुख्यमन्त्री डा. यादवः आयोजनस्थलस्य विविधसभाकक्षेषु भ्रमणं कृतवान् । सः विविधसमागमकक्षाणां,

मीडियाकेन्द्रस्य, प्रेक्षकाणां कृते आसनव्यवस्था, मञ्चादिव्यवस्थानां विषये सूचनां प्राप्य अधिकारिभिः सह चर्चां कृतवान् । सः वैश्विकनिवेशकशिखरसम्मेलनस्य महत्त्वं विषये मीडियाप्रतिनिधिभिः सह अपि संवादं कृतवान् ।

मुख्यमन्त्री डा. यादवः सम्पूर्णसङ्कुलस्य निरीक्षणं कृतवान् । सः आयोजनस्थलस्य विविधानि सभाकक्ष्याणि दृष्टवान् । सः मुख्यकार्यक्रमस्य मञ्चस्य, विविधसमागमकक्षस्य, मीडियाकेन्द्रस्य, निवेशकानां प्रतिभागिनां च आसनव्यवस्थायाः अन्यव्यवस्थानां च विषये सूचनां प्राप्य अधिकारिभ्यः निर्देशान् दत्तवान्। एतस्मिन् अवसरे मुख्यमंत्री: कार्यालयस्य अपरमुख्य सचिव डॉ. राजेश राजौरा उपस्थित: आसीत्।

मीडियाप्रतिनिधिभिः सह वार्तालापं कुर्वन् मुख्यमन्त्री डॉ. यादवः अवदत् यत् वैश्विकनिवेशकशिखरसम्मेलनं विकासस्य नूतनम् अध्यायं लिखितुं प्रयत्नः अस्ति। एषा ऐतिहासिकघटना भविष्यति। मध्यप्रदेशसर्वकारः आन्तरिकविदेशीयनिवेशकानां कृते अनेकानि नवीननीतीनि कार्यान्वयति। निवेशकानां कृते आकर्षकप्रस्तावः दीयते। युवानः बहुसंख्येन रोजगारं प्राप्नुयुः। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे मध्यप्रदेशः द्रुतगत्या प्रगतिशीलराज्यरूपेण उद्भूतः अस्ति । अस्माकम् आर्थिकप्रगतेः गतिं अधिकं त्वरितुम् एतादृशाः निवेशसम्मेलनानि आवश्यकानि सन्ति। वयं विभागात् विभागं गत्वा एतादृशानि शिखरसम्मेलनानि कृतवन्तः, अधुना वैश्विकस्तरं प्राप्तवन्तः।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् पूर्वं भोपाले एतादृशः कार्यक्रमः न आयोजितः आसीत्। उद्योगस्य कृते अपि एतत् अतीव महत्त्वपूर्णम् अस्ति । राजधान्यां सर्वेषां निवेशकानां स्वागतम् अस्ति। अस्माकं कृते सौभाग्यस्य विषयः अस्ति यत् प्रधानमन्त्री मोदी विकासाय द्वौ दिवसस्य समयं ददाति। अयं द्विदिनात्मकः शिखरसम्मेलनः अतीव उत्तमं परिणामं दास्यति, मध्यप्रदेशः नूतनं कूर्दनं करिष्यति। राज्यस्य सर्वेषां जनानां हिताय राज्यसर्वकारः सेवाक्षेत्रस्य आधारभूतसंरचनाविकासस्य च क्षेत्रे निरन्तरं कार्यं कुर्वन् अस्ति । निर्धनानाम्, युवानां, कृषकाणां, महिलानां च हिताय सर्वकारः समानरूपेण कार्यं कुर्वन् अस्ति। मुख्यमन्त्री डॉ. यादवः औद्योगिकनिवेशस्य कार्यं सर्वाधिकमहत्त्वपूर्णम् इति अवदत्। आगच्छन्तु, राज्यं 21 शताब्द्याः योग्यं कुर्मः

हिन्दुस्थान समाचार / ANSHU GUPTA