दुष्यन्तश्रीधरद्वारा लिखिता कृतिः रामायणम् खण्डः 1इत्यस्य हिन्दीसंस्करणम् अपि उपलब्धम्
नवदिल्ली, 24 फरवरीमासः (हि.स.)।हार्परकोलिन्सतः प्रख्यातेन वैदिकेन विदुषा प्रचारकेन दुष्यन्त श्रीधरेण लिखितस्य प्रशंसित ग्रन्थस्य रामायण: खण्ड 1 इत्यस्य हिन्दी अनुवादः उपलब्धुं घोषणा कृता। अस्य महाकाव्यस्य अद्वितीयं पुनर्कथनं, वाल्मीकिनारदयोः संवादर
दुष्यंत श्रीधर  रामायणम: खंड 1 का हिंदी संस्करण


नवदिल्ली, 24 फरवरीमासः (हि.स.)।हार्परकोलिन्सतः प्रख्यातेन वैदिकेन विदुषा प्रचारकेन दुष्यन्त श्रीधरेण लिखितस्य प्रशंसित ग्रन्थस्य रामायण: खण्ड 1 इत्यस्य हिन्दी अनुवादः उपलब्धुं घोषणा कृता। अस्य महाकाव्यस्य अद्वितीयं पुनर्कथनं, वाल्मीकिनारदयोः संवादरूपेण प्रस्तुतम्। तदेव विशेषं करोति। पारम्परिकविद्वांसः स्वीकृतानां सृजनशीलतायाः दुर्लभानां ऐतिहासिकतथ्यानां च अद्भुतः संयोजनः अयं ग्रन्थः अस्ति । अत्र प्रसिद्धस्य कलाकारस्य केशवस्य रेखाचित्रं, उपासनस्य दुर्लभकलाकृतीनां चित्राणि च सन्ति । येन अस्य पुस्तकस्य मूल्यं अधिकं भवति। लेखक परिचयः दुष्यन्तश्रीधरः सनातनधर्मस्य लोकप्रियप्रचारकेषु अन्यतमः अस्ति । अधुना यावत् सः 23 देशेषु त्रयः सहस्राधिकाः पञ्चशतानि प्रवचनानि दत्तवान् । सः हरिकथस्य पारम्परिकशैल्याः नूतनं दृष्टिकोणं दत्तवान्, रोचकहास्यकथाभिः च प्रसिद्धः अस्ति । सः देशिकदया इति दानन्यासस्य प्रबन्धकः अपि अस्ति । येन अनेकानि सांस्कृतिकानि कार्याणि सम्पादितानि सन्ति। श्रीचन्द्रशेखरेन्द्रसरस्वती राष्ट्रिय उत्कृष्टता पुरस्कारेण सहिताः अनेकैः प्रतिष्ठित सम्माननैः सम्मानिताः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA