मणिपुरे महत्यां मात्रायां शस्त्राणि विस्फोटकानि च लब्धानि, अवैधः बंकर ध्वस्तः
इंफालः, 24 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलाः विशालं अभियानं कुर्वन्ति। सोमवासरे पुलिसदलेनन उक्तं यत् अस्मिन् काले चुराचन्दपुरमण्डलस्य लङ्गजाक्षेत्रात् विशालमात्रायां शस्त्राणि विस्फोटकाः च लब्धाः अभवन्। बरामदसामग्रीषु एकः .३०३ राइफलः एकः पत्रिका
Image of the arms and explosives recovered in Manipur, illegal bunkers demolished and arrested accused.


इंफालः, 24 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलाः विशालं अभियानं कुर्वन्ति। सोमवासरे पुलिसदलेनन उक्तं यत् अस्मिन् काले चुराचन्दपुरमण्डलस्य लङ्गजाक्षेत्रात् विशालमात्रायां शस्त्राणि विस्फोटकाः च लब्धाः अभवन्। बरामदसामग्रीषु एकः .३०३ राइफलः एकः पत्रिका च, त्रीणि एकलबैरल् (स्वदेशीयरूपेण निर्मिताः), एकः उच्चविस्थापनसंशोधितः 81 मि.मी.मोर्टारः (पम्पी), द्वौ आइ इ डी (कृष्णवर्णीयौ रक्तवर्णौ, प्रत्येकं प्रायः 500 ग्रामभारः, स्वदेशीयरूपेण निर्मितौ), एकः IED (कृष्णवर्णीयः, प्रायः एककिलोग्रामभारः, स्वदेशीयरूपेण निर्मितः), त्रीणि .303 परिवर्तितानि जीवितानि कारतूसानि, एकः जीवितः 81 मि.मी टार-गोलः (देशीयरूपेण निर्मिताः), त्रीणि स्वदेशीयरूपेण निर्मिताः तात्कालिकबम्बाः, त्रयः तात्कालिकाः पम्पी-गोलाबारूदाः च । तदतिरिक्तं सुरक्षाबलेन काङ्गपोक्पीमण्डलस्य लाइमाखोङ्गपुलिसस्थानक्षेत्रस्य चिङ्गमाङ्गं एल. चम्पाई-ग्रामेषु स्थितौ अवैध-बङ्करौ ध्वस्तौ । इदानीं इम्फाल् पूर्वमण्डलस्य पेर्ट-थानाक्षेत्रे चिंगरेल् तेजपुरतः केसीपी (नोयोन्) समूहस्य सक्रियसदस्यः दामु काङ्गजाम उर्फ निङ्गजाबा (47) इत्ययं गृहीतः। सः सामान्यजनात्, निजीकम्पनीभ्यः, सर्वकारीयाधिकारिभ्यः च उत्पीडने संलग्नः आसीत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA