Enter your Email Address to subscribe to our newsletters
इंफालः, 24 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलाः विशालं अभियानं कुर्वन्ति। सोमवासरे पुलिसदलेनन उक्तं यत् अस्मिन् काले चुराचन्दपुरमण्डलस्य लङ्गजाक्षेत्रात् विशालमात्रायां शस्त्राणि विस्फोटकाः च लब्धाः अभवन्। बरामदसामग्रीषु एकः .३०३ राइफलः एकः पत्रिका च, त्रीणि एकलबैरल् (स्वदेशीयरूपेण निर्मिताः), एकः उच्चविस्थापनसंशोधितः 81 मि.मी.मोर्टारः (पम्पी), द्वौ आइ इ डी (कृष्णवर्णीयौ रक्तवर्णौ, प्रत्येकं प्रायः 500 ग्रामभारः, स्वदेशीयरूपेण निर्मितौ), एकः IED (कृष्णवर्णीयः, प्रायः एककिलोग्रामभारः, स्वदेशीयरूपेण निर्मितः), त्रीणि .303 परिवर्तितानि जीवितानि कारतूसानि, एकः जीवितः 81 मि.मी टार-गोलः (देशीयरूपेण निर्मिताः), त्रीणि स्वदेशीयरूपेण निर्मिताः तात्कालिकबम्बाः, त्रयः तात्कालिकाः पम्पी-गोलाबारूदाः च । तदतिरिक्तं सुरक्षाबलेन काङ्गपोक्पीमण्डलस्य लाइमाखोङ्गपुलिसस्थानक्षेत्रस्य चिङ्गमाङ्गं एल. चम्पाई-ग्रामेषु स्थितौ अवैध-बङ्करौ ध्वस्तौ । इदानीं इम्फाल् पूर्वमण्डलस्य पेर्ट-थानाक्षेत्रे चिंगरेल् तेजपुरतः केसीपी (नोयोन्) समूहस्य सक्रियसदस्यः दामु काङ्गजाम उर्फ निङ्गजाबा (47) इत्ययं गृहीतः। सः सामान्यजनात्, निजीकम्पनीभ्यः, सर्वकारीयाधिकारिभ्यः च उत्पीडने संलग्नः आसीत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA