Enter your Email Address to subscribe to our newsletters
— मेवाड़ात् आगता हरिद्रा,मंदिरस्य पूर्व महंतस्य टेढ़ीनीम आवासे चलप्रतिमायाःमांगलिकं समाचरितम् कार्यक्रमे 11 वैदिक ब्रह्मणैः पूजनं विहितम्।
वाराणसी,24 फरवरीमासः (हि.स.)।फाल्गुनमासस्य कृष्णपक्षस्य चतुर्दशीयां, महाशिवरात्रिपर्वणि (२६ फेब्रुवरी) शिवपार्वतीविवाहात् पूर्वं काशीनगरं स्वदेवताभक्तौ निमग्नं भवति, विवाहपरम्परां च कर्तुं प्रवृत्ता अस्ति । सोमवासरे तेधिनिम्नगरस्य श्री काशीविश्वनाथमन्दिरस्य पूर्वमहन्थस्य स्वर्गीयस्य डॉ. कुलपति तिवारी इत्यस्य निवासस्थाने महादेवस्य विवाहस्य संस्कारः आरब्धः। पूर्वमहन्तस्य पुत्र पं.वाचस्पति तिवारी के पर्यवेक्षणे 11 वैदिक ब्राह्मणैः ब्रह्म मुहूर्ते बाबा विश्वनाथस्य जंगम रजतमूर्तेः विशेषपूजा कृता । अपराह्णे भोग आरतीपश्चात् बाबस्य जंगमूर्तेः विशेषराजलंकारः क्रियते। महन्त पं.वाचस्पति तिवारी इत्यनेन उक्तं यत् महन्तनिवासस्थाने सायंकाले बाबास्य रजतमूर्तेः सम्मुखे हल्दीतैलस्य परम्परा क्रियते। अस्मिन् काशीजनैः सह कुम्भात् आगच्छन्तः साधूः, साधुः च अपि समाविष्टाः भविष्यन्ति । महन्तस्य निवासस्थाने सायंकाले भगवतः शिवस्य प्रतिमायां हल्दीं प्रयोज्यते। अस्मात् पूर्वं बसन्तपञ्चम्यां बाबाश्रीकाशीविश्वनाथस्य प्रतिमायाः सम्मुखे तिलकोत्सवस्य परम्परा आचरिता आसीत् । हल्दीसंस्काराय महन्तस्य निवासस्थाने गवनहिर्याणां समूहः समागतः अस्ति। निवासस्थाने शुभगीतगायनस्य मध्यं बाबायां हल्दीं प्रयोज्यते। पूर्व महंतस्य कुलपति तिवारिणः निधनोत्तरं प्रथमतया तदीय पत्नी मोहिनी देव्याः सान्निध्ये तत् पुत्र स्वयं पं. ढोलकस्य ताडनानां, झङ्कारस्य च टिङ्कारस्य मध्ये प्रातःकालात् एव शिवपार्वतीयाः सुखदवैवाहिकजीवनस्य कामनायाः गीतानि गायन्ति। हरिद्रायाः पारम्परिक शिवगीतेषु वरस्य गुणानां प्रशंसा कृत्वा शिवञ्जली प्रस्तुता भविष्यति। एतेषां गीतानां माध्यमेन भूतभवन महादेवः अपि वधूपरिचर्यायाः सल्लाहं प्राप्स्यति। सायं सांस्कृतिककार्यक्रमे शिवञ्जलि इत्यत्र कलाकाराः भजनं प्रस्तुतं करिष्यन्ति महाशिवरात्रिस्य महानिषस्य चतुर्णां प्रहारेषु महन्तपरिवारेण करणीयाः बाबाविश्वनाथस्य आरतीसंस्कारं सम्पन्नं कर्तुं सज्जता कृता अस्ति। महन्त परिवारस्य सदस्यानां मार्गदर्शने बाबा विश्वनाथस्य मातुः पार्वत्या सहविवाहस्य संस्कार परम्परानुसारं सम्पत्स्यते
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA