Enter your Email Address to subscribe to our newsletters
भोपाल, 24 फरवरीमासः (हि.स.)। मध्यप्रदेशस्य वातावरणे तापमानस्य गति: बाहुल्येन दृश्यते। पुनः मृदुशीतकालस्य कालः आरब्धः अस्ति । दिवा शीतलवायुः प्रवहति रात्रयः शीताः | रविवासरे रात्रौ राज्यस्य 3 नगरेषु तापमानं 10 डिग्री सेल्सियसतः न्यूनः एव अभवत् । पचमढ़ी-नगरस्य तापमानं 6.1 डिग्रीपर्यन्तम् अभवत् । राज्यस्य पूर्वभागे अर्थात् जबलपुरे, सागरे, शहडोल-रेवा-नगरे भोपाल-मण्डलेन सह तापमानं न्यूनीकृतम् अस्ति । आगामि 2 दिवसेषु अपि तथैव तापमानं भविष्यति। अस्मिन् काले दिवारात्रौ तापमानं 2 तः 4 डिग्री सेल्सियसपर्यन्तं न्यूनीभवितुं शक्नोति । 24-25 फेब्रुवरी दिनाङ्के मन्दशीतता अनुभूयते।
मौसमविभागस्य अनुसारं फरवरीमासे बहवः पाश्चात्यविकाराः सक्रियताम् अवाप्नुवन्ति । अस्मिन् समये अपि तथैव भवति। अस्य कारणात् तापमानस्य गतौ बाहूल्येन भेदःभविष्यति । सम्प्रति वर्षायाः सम्भावना नास्ति । अद्य सोमवासरे जबलपुर-ग्वालियर-नगरस्य भोपाल-नगरे दिवा शीतलवायुः प्रवहति । रात्रौ अपि तापमानं न्यूनं भवति इति अपेक्षा अस्ति। 25 फरवरी दिनाङ्के दिवारात्रौ तापमानस्य न्यूनता भविष्यति, परन्तु तदनन्तरं पुनः तापमानस्य वृद्धिः आरभ्यते । रविवासरे अधिकांशेषु मण्डलेषु सूर्यप्रकाशः आसीत्, परन्तु वायुना शीतलता आसीत् । भोपाले वायुवेगः प्रतिहोरा 8 तः 10 कि.मी. इन्दौरम्, उज्जैनं, ग्वालियरं, जबलपुरम् इत्यादिषु अन्येषु नगरेषु वातावरणे परिवर्तनं जातम्।
रविवासरे रात्रौ छतरपुरस्य खजुराहोनगरे 4.6 डिग्री सेल्सियसपर्यन्तं 10.4 डिग्री सेल्सियसपर्यन्तं न्यूनीभूता। छिन्द्वारे 4.2 डिग्री न्यूनता अभवत्, 13 डिग्री इति अभिलेखः अभवत् । पचमढ़ी-नगरे 6.1 डिग्री, कल्याणपुर-नगरे 9 डिग्री, शाजापुर-सम्बद्धे गिरवारे 9.3 डिग्री, उमरिया-नगरे 10.3 डिग्री, राजगढे 10.3 डिग्री, मण्डलायां 11.4 डिग्री, बेतुल-नौगांव-नगरे 12.7डिग्री सेल्सियसः इति अभिलेखः अभवत् । तस्मिन् एव काले भोपाले 11.4 डिग्री, ग्वालियरे 11.8 डिग्री, जबलपुरे 11.4डिग्री, उज्जैननगरे 13.4 डिग्री, इन्दौरनगरे 16 डिग्री च आसीत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA