पंजाब विधानसभायां पूर्वप्रधानमंत्रिणे मनमोहन सिंहाय दत्तः श्रद्धांजलिः
पंजाब विधानसभायाः द्विदिवसीय विशेष सत्रम् आरब्धम्। चंडीगढम् , 24 फरवरीमासः (हि.स.)।पञ्जाबविधानसभायाः विशेषद्वयदिवसीयं अधिवेशनं सोमवासरे आरब्धम्। सत्रस्य आरम्भः पूर्वप्रधानमन्त्रिणा मनमोहनसिंहेन सहितेभ्यः अनेकेभ्यः दिवंगतनेतृभ्यः श्रद्धांजलिप्रदानेन
पंजाब विधानसभायां पूर्वप्रधानमंत्रिणे मनमोहन सिंहाय दत्तः श्रद्धांजलिः


पंजाब विधानसभायाः द्विदिवसीय विशेष सत्रम् आरब्धम्।

चंडीगढम् , 24 फरवरीमासः (हि.स.)।पञ्जाबविधानसभायाः विशेषद्वयदिवसीयं अधिवेशनं सोमवासरे आरब्धम्। सत्रस्य आरम्भः पूर्वप्रधानमन्त्रिणा मनमोहनसिंहेन सहितेभ्यः अनेकेभ्यः दिवंगतनेतृभ्यः श्रद्धांजलिप्रदानेन अभवत् । अस्मिन् काले विपक्षदलेन काङ्ग्रेसदलेन मनमोहनसिंहाय भारतरत्नप्रदानस्य प्रस्तावः पारितस्य आग्रहः कृतः । विधानसभायाः कार्यवाह्याः आरंभकर्तारः सममेव सभापतिः कुलतरसिंह संधवानः पूर्वप्रधानमंत्री मनमोहन सिंहः, पूर्व लुधियाना विधायकः गुरप्रीत सिंह गोगी, पूर्व विधायकः धर्मपालः सभरवालः, अजैब सिंहो मुखमैलपुरं, एच एस हंसपालः, जोगिंदरपाल जैनः, सुखविंदर सिंह बुत्तरः, जरनैल सिंहः, चित्रकारः आदिभ्यः अनेकेभ्यो मृतकेभ्यः श्रद्धांजलि अर्पित की। विपक्षस्य नेता परतापसिंह बाजवा इत्यनेन उक्तं यत् सभापतिः, सदनस्य नेता, विपक्षस्य नेता च दिवंगतानां प्राणानां श्रद्धांजलिम् अर्पयन्ति ततः परं सदनस्य परम्परा अभवत् किन्तु अद्य सदने एतत् न अभवत्। एतत् भविष्ये पालनीयम्। पूर्वप्रधानमन्त्री मनमोहनसिंहं पञ्जाबेन सह सम्बद्ध्य विपक्षनेता उक्तवान् यत् मनमोहनसिंहस्य भारतरत्नेन सम्माननं करणीयम् इति आग्रहं कृत्वा सदने सर्वसम्मत्या प्रस्तावः पारितः भवेत्। सभापतिः सन्धवानः अवदत् यत् एषः विषयः श्रद्धांजलिस्य भागः कर्तुं न शक्यते, पश्चात् प्रस्तावरूपेण स्थापयितुं शक्यते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA