वरिष्ठः आईपीएसअधिकारी केवलं खुरानायाः निधनं, राज्यपालः मुख्यमंत्री व्यक्तीकृतवन्तौ शोकसंवेदनाम्
देहरादूनम्, 24 फरवरीमासः (हि.स.)।वरिष्ठ आईपीएस अधिकारी केवल खुराना निधनं गतः। सः कर्करोगेण पीडितः आसीत्, रविवासरे दिल्लीनगरस्य साकेट्-नगरस्य मैक्स-अस्पताले चिकित्सायाः समये अन्तिमश्वासं गृहीतवान् । राज्यपालेन लेफ्टिनेंट जनरल (सेवानिवृत्तेन) गुरमीत सि
वरिष्ठ आईपीएस अधिकारी केवल खुराना     फाेटाे फाइल


देहरादूनम्, 24 फरवरीमासः (हि.स.)।वरिष्ठ आईपीएस अधिकारी केवल खुराना निधनं गतः। सः कर्करोगेण पीडितः आसीत्, रविवासरे दिल्लीनगरस्य साकेट्-नगरस्य मैक्स-अस्पताले चिकित्सायाः समये अन्तिमश्वासं गृहीतवान् । राज्यपालेन लेफ्टिनेंट जनरल (सेवानिवृत्तेन) गुरमीत सिंहेन एवं मुख्यमंत्रिणा पुष्कर सिंह धामिना केवलं खुरानायाः निधने शोको व्यक्तः । अद्य तस्य शवः दिल्लीनगरस्य मैक्स-अस्पतालतः पुलिस-अधिकारिणां कालोनी-किशननगर-नगरं प्रति अन्तिम-संस्कार-कृते आनयिष्यते । 2005 वर्षस्य तस्य आईपीएस-अधिकारी केवल खुराणा देहरादून, हरिद्वार इत्यादिषु जिल्हेषु सेवां कृतवान् आसीत् । सः अनेकेषु जिल्हेषु एसपी, एसएसपी, डायरेक्टर ट्रैफिक, होमगार्ड इति पदं प्राप्तवान् । सम्प्रति सः आईजी ट्रेनिंग् इत्यस्य दायित्वं धारयति स्म, परन्तु स्वास्थ्यकारणात् सः चिकित्सां कुर्वन् आसीत् । साहित्ये, संगीते च तस्य तीव्ररुचिः आसीत् । राज्यपालः मुख्यमन्त्री च मृतस्य अधिकारीणः आत्मायाः शान्तिं प्रार्थयित्वा तस्य परिवाराय शोकसंवेदनां प्रकटितवन्तौ।

हिन्दुस्थान समाचार / ANSHU GUPTA