Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 24 फ़रवरीमासः (हि.स.)।पूर्वीयरेलवे मालदाविभागेन लेवलक्रासिंगगेट्स् इत्यस्य स्थाने सीमितउच्चमार्गेण स्थापनस्य निरन्तरपरिकल्पनायाः भागरूपेण द्वयोः (02) मेट्रोमार्गयोः निर्माणं सफलतया सम्पन्नम् अस्ति एतानि मेट्रोमार्गाणि नाथनगर-अकबरनगरयोः मध्ये लेवलक्रॉसिंगगेट् नम्बर 2 ए तथा अकबरनगर-सुल्तानगज-स्थानकयोः मध्ये लेवल-क्रॉसिंग्-गेट् नम्बर 07 इत्यस्य स्थाने निर्मिताः सन्ति संभागीयरेलवेप्रबन्धकस्य मालदा मनीषकुमारगुप्तायाः मार्गदर्शने केवलं षट्घण्टायाः खण्डावधिमध्ये एषा परियोजना कुशलतापूर्वकं सम्पन्नवती। एतेन आधारभूतसंरचनायाः उन्नयनेन मार्गस्य रेलयानस्य च गतिः सुरक्षितः सुचारुः च भविष्यति । मेट्रोनिर्माणस्य अतिरिक्तं रेलयानयानस्य न्यूनतमं बाधां सुनिश्चित्य खण्डकालस्य मध्ये अनेके महत्त्वपूर्णाः कार्याः अपि कृताः सन्ति, यत्र सुल्तानगञ्ज-स्थानके 03 क्रमाङ्के पाद-उपरि सेतुस्य प्रक्षेपणकार्यं च अस्ति सुल्तानगंज-कल्याणपुर-मार्गयोः मध्ये 4 पटरी किलोमीटर्-रेलमार्गे व्यथित-माध्यमेन सघन-पट्टिका-रक्षणम्। एतानि कार्याणि रेलवेजाले सुरक्षां, गतिशीलतां, समग्रदक्षतां च महत्त्वपूर्णतया वर्धयिष्यन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA