भागलपुरे– जमालपुरे – किउल खंडे च लिमिटेड हाइट सबवे द्वयम् इत्येतत् सफलं जातं निर्मितम्
भागलपुरम्, 24 फ़रवरीमासः (हि.स.)।पूर्वीयरेलवे मालदाविभागेन लेवलक्रासिंगगेट्स् इत्यस्य स्थाने सीमितउच्चमार्गेण स्थापनस्य निरन्तरपरिकल्पनायाः भागरूपेण द्वयोः (02) मेट्रोमार्गयोः निर्माणं सफलतया सम्पन्नम् अस्ति एतानि मेट्रोमार्गाणि नाथनगर-अकबरनगरयोः मध्
सबवे निर्माण में लगा जेसीबी


भागलपुरम्, 24 फ़रवरीमासः (हि.स.)।पूर्वीयरेलवे मालदाविभागेन लेवलक्रासिंगगेट्स् इत्यस्य स्थाने सीमितउच्चमार्गेण स्थापनस्य निरन्तरपरिकल्पनायाः भागरूपेण द्वयोः (02) मेट्रोमार्गयोः निर्माणं सफलतया सम्पन्नम् अस्ति एतानि मेट्रोमार्गाणि नाथनगर-अकबरनगरयोः मध्ये लेवलक्रॉसिंगगेट् नम्बर 2 ए तथा अकबरनगर-सुल्तानगज-स्थानकयोः मध्ये लेवल-क्रॉसिंग्-गेट् नम्बर 07 इत्यस्य स्थाने निर्मिताः सन्ति संभागीयरेलवेप्रबन्धकस्य मालदा मनीषकुमारगुप्तायाः मार्गदर्शने केवलं षट्घण्टायाः खण्डावधिमध्ये एषा परियोजना कुशलतापूर्वकं सम्पन्नवती। एतेन आधारभूतसंरचनायाः उन्नयनेन मार्गस्य रेलयानस्य च गतिः सुरक्षितः सुचारुः च भविष्यति । मेट्रोनिर्माणस्य अतिरिक्तं रेलयानयानस्य न्यूनतमं बाधां सुनिश्चित्य खण्डकालस्य मध्ये अनेके महत्त्वपूर्णाः कार्याः अपि कृताः सन्ति, यत्र सुल्तानगञ्ज-स्थानके 03 क्रमाङ्के पाद-उपरि सेतुस्य प्रक्षेपणकार्यं च अस्ति सुल्तानगंज-कल्याणपुर-मार्गयोः मध्ये 4 पटरी किलोमीटर्-रेलमार्गे व्यथित-माध्यमेन सघन-पट्टिका-रक्षणम्। एतानि कार्याणि रेलवेजाले सुरक्षां, गतिशीलतां, समग्रदक्षतां च महत्त्वपूर्णतया वर्धयिष्यन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA